________________
१७०२
महामुनिश्रीव्यासप्रणीतं
मृगभास्करमासि नित्यशः प्रतिबुद्धाभिरतीव कौतुकात् । भवतीभिरियं मरुद्वृधा फलमुद्दिश्य किमेतदर्थिता ॥ भवने बहुशाकसंयुतं परिपकं कमनीयमोदनम् । पितरः क्षुधिताः समासते द्रुतमुत्तिष्ठत भोक्तुमात्मजाः ॥ अघरोगविपद्भयादयो न भवन्तीति विपश्चितो विदुः । मृगभास्करमासि मज्जतां विपरीते हि विधौ किमुत्तरम् ।। चरणं पुरतः प्रसार्य नो मुहुरा हानकृतोऽवमत्य च । भवतीभिरुपेक्षितं कृतं न हि पश्याम विरोधकारणम् ॥
उचथ्य उवाच
मृगशृङ्गमुनिस्तपोनिधिः परिणेतुं भवतीमयाचत । शुभमस्तु तथाऽस्त्वितीरितं पुनरस्मै कथयामि किं त्वहम् ॥ वसिष्ठ उवाच
[ ६ उत्तरखण्डे -
१९
२०
२१
२२
२३
२४
इति कन्याजनित्रीषु क्रोशन्तीष्वतिदारुणम् । मृगशृङ्गमुनिः श्रीमानागतस्तपसां निधिः ॥ विलोक्य तासां दुःखं च कन्यास्ता विवशास्तथा । दुःखितानपि तद्बन्धून्मनस्येकमचिन्तयत् २५ तच्चिन्तयित्वा तानाह द्युतिमान्धृतिमान्वशी । उत्थापयिष्ये वः कन्या दिनैः कतिपयैरिति ।। २६ शनैराश्वासिता नार्यो निवार्याऽऽह च रोदनम् । यावदुज्जीवयिष्यामि कन्याः कमललोचनाः ॥ तावदासां मनोज्ञानि पाल्यन्तां च वपूंषि वै ।।
२७
वसिष्ठ उवाच -
२९
३०
इत्युदीर्य मुनिः श्रेष्ठः कावेरीमेत्य पावनीम् । कण्ठदघ्ने जले तिष्ठन्नादित्यमवलोकयन् ॥ २८ ऊर्ध्ववक्त्रार्ध्वबाहुः सन्मृत्युं तुष्टाव नित्यशः । तं हन्तुमेकदा विप्रं जलमध्यात्स कुंजरः ॥ हस्तमुद्धृत्य वेगेन मुनेरन्तिकमाययौ । विलोक्य तस्य संरम्भं करिणो मुनिपुंगवः ॥ न चचाल जलात्सोऽथ चित्रार्पित इव द्विजः । गतमन्युः क्षणादेव शान्तोऽभूत्स गजेश्वरः ।। ३१ शुण्डाग्रेण गृहीत्वा तं स्वमूर्ध्नि स्थाप्य संस्थितः । तस्य भावं मुनिर्ज्ञात्वा जपं तावत्समाप्य च ॥ सुखासीनो गजस्कन्धे संतोषं परमं ययौ । एतत्सन्तः प्रशंसन्ति गजस्कन्धाधिरोहणम् ॥ ३३ तस्माच्छोभनमेवैतदिति मत्वा कृपानिधिः । एनमुत्तारयिष्यामि तिर्यञ्चं दुःखितं चिरात् ॥ ३४ इति निश्चित्य मनसा विचार्य सुचिरं मुनिः । माघाष्टदिनजं पुण्यं तुभ्यं दत्तमिति द्विजः || ३५ आदाय पाणिना शीघ्रं तोयं तन्मूर्ध्नि दत्तवान् । जानभित्र करीन्द्रोऽसौ तदा पापविवर्जितः ३६ मलयाम्बुदनिर्घोषसदृशं बृंहितं व्यधात् । तेनापि संतुष्टमना मृगशृङ्गः स्वपाणिना ॥ पस्पर्श सान्द्र कृपया वीक्ष्य दृष्ट्या गजेश्वरम् । मुनिपाणितलस्पर्शाद्गजरूपं विहाय सः ।। विस्मितेन मुनीन्द्रेण ददृशे दिवि देववत् । प्रभामण्डलमध्यस्थस्तेजोनिधिरकल्मषः ॥ निजरूपं समासाद्य प्रणम्य मुनिमब्रवीत् ॥
३७
३८
दिव्यदेवाच -
३९
कृतार्थोऽहं कृतार्थोऽहं कृतार्थोऽहं मुनीश्वर । यत्त्वया तारितः पापातिर्यक्त्वाच्च विगर्हितात् ४० मम वृत्तमशेषेण प्रवक्ष्यामि कृपानिधे । शृणुष्व मुनिशार्दूल सर्वभूतहिते रत ॥
४१
नैषधे नगरे पूर्व विश्वगुप्त इति श्रुतः । वैश्यः परमधर्मात्मा निजधर्मपरायणः ॥
४२
K
•
1