________________
१७००
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे
३१
३२
३३
३६
३९
अतस्तयोः प्रियं कुर्याद्गुरोरपि च सर्वदा । त्रिषु तेषु सुतुष्टेषु तपः सर्वे समाप्यते ॥ तेषां त्रयाणां शुश्रूषा परमं तप उच्यते । तानतिक्रम्य यत्कुर्यातन सिध्येत्कदाचन ॥ त्रीनेवामून्समाराध्य त्रीलोकान्स जयेत्सुधीः । एतदेव नृणां प्रोक्तं पुरुषार्थचतुष्टयम् ॥ यदेतेषां हि संतोष उपधर्मोऽन्य उच्यते । अधीत्य वेदान्वेदौ वा वेदं वा क्रमतः पितुः ॥ ३४ अमस्खलद्ब्रह्मचर्यो गृहाश्रममथाऽऽश्रयेत् । गृहाश्रमात्परो नास्ति यदि पत्नी वशं गता ।। ३५ आनुकूल्यं हि दंपत्योस्त्रिवर्गोदयहेतवे । अनुकूलं कलत्रं चेत्रिदिवेन हि किं ततः || प्रतिकूलं कलत्रं चेन्नरकेण हि किं ततः । गृहाश्रमः सुखार्थाय भार्यामूलं हि तत्सुखम् ॥ ३७ स्वभार्यायां विनीतायां त्रिवर्गोऽपि भवेद्ध्रुवम् । जलूकयोपमीयन्ते प्रमदा मन्दबुद्धिभिः || ३८ मृगीदृशां जलुकानां विचारान्महदन्तरम् । जलूका केवलं रक्तं गृह्णाति पुनरङ्गना ॥ गृह्णाति सर्वमप्युग्रा चित्तं वित्तं सुखं बलम् । दक्षा प्रजावती साध्वी प्रियवाक्च वशंवदा || ४० गुणैरमभिः संयुक्ता सा श्रीः स्त्रीरूपधारिणी । उद्वहेत ततो भार्यौ सवर्णी साधुलक्षणाम् ॥४१ जनकस्यासगोत्रा या मातुर्याऽप्यसपिण्डका । दारकर्मणि योग्या सा द्विजानां धर्मवृद्धये ॥ ४२ स्त्रीसंबन्धेऽप्यपस्मारि क्षयि श्वित्रि कुलं त्यजेत् । अभिशस्तिसमायुक्तां तथा कन्यामसुं त्यजेत् ॥ रोगहीनां भ्रातृमतीं स्वस्मात्किचिल्लघीयसीम् । उद्वहेत द्विजो भार्या सौम्यास्यां मृदुभाषिणीम् न पर्वतां न नदीसर्पनामिकाम् । न पक्षिभिः (क्ष्यभि) प्रेप्यनाम्नी सौम्याख्यामुद्रहेत्सुधीः न चातिरिक्तहीनाङ्गीं नातिदीर्घा न वा कृशाम् । नालोमिकां नातिलोमां नास्निग्धस्थूलमूर्धजाम् मोहात्समुपयच्छेत कुलहीनां न कन्यकाम् । हीनोपयमनाद्याति संतानस्यापि हीनताम् ॥ ४७ लक्षणानि परीक्ष्यैत्रं ततः कन्यां समुद्वहेत् । सुलक्षणा सदाचारा पत्युरायुः प्रवर्धयेत् ॥ इति प्राह मनुः पूर्वमगस्त्योऽपि तथाऽब्रवीत् । अन्ये च ऋषयः सर्वेऽप्येवमाहुस्त्वमप्युत || ईदृशी कुत्र भार्या मे लभ्यते जनकाधुना ॥
४८
४९
वसिष्ठ उवाच -
मृगशृङ्गस्य तद्वाक्यं मधुरं वेदसंमितम् । श्रुत्वा कुत्सः प्रहृष्टात्मा पुनः पुत्रमभाषत ॥ कुत्स उवाच -
५१
मा विचारं कुरुष्वात्र मृगशृङ्ग महामते । ईदृशाचारयुक्तस्य तवाप्राप्यं न विद्यते ॥ अनाचारवतां नृणामालस्योपहतात्मनाम् । अमाघस्त्रायिनां नृणां तादृशा दुर्लभाः स्त्रियः ॥ ५२ अकृतातिथिपूजानामनेकादश्युपोषिणाम् । अमहादेवभक्तानां तादृशा दुर्लभाः स्त्रियः ॥ ५३ अमातापितृभक्तानामगुरूप्रीतिकारिणाम् । अगोशुश्रूषकाणां च अब्राह्मणहितैषिणाम् ॥ ५४ अदैवपितृकार्याणामदत्त्वा भुञ्जतामपि । अदानधर्मशीलानामहुत्वा चान्नमश्नताम् || अगोपीचन्दनाङ्कानाममौलितुलसीभृताम् । अकावेरीजलार्द्राणाममाघत्रतचारिणाम् ॥ अमाघमहिमज्ञानां तादृशा दुर्लभाः स्त्रियः ॥
५५
ददाति विद्याममलां च कीर्तिमारोग्यमायुर्धनमक्षयं च । समस्तपापक्षयमिन्द्रलोकं किं किं न दद्यात्सुत माघमासः ॥
१८. वात्र समा ।
५०
५६
५७
+
: