________________
२२३ त्रयोविंशत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
मृगज उवाचदेवदेव जगन्नाथ सर्वदेवनमस्कृत । अत्र संनिहितो नित्यं सर्वेषां सर्वकामदः ॥ सर्वदा सर्वजन्तूनां सर्वसंपत्मदो भव । इममेकं वरं देहि यद्यनुग्रहभागहम् ।। प्रसीद पुण्डरीकाक्ष प्रणतातिहराच्युत । शरणं त्वां प्रपन्नोऽस्मि शरणागतवत्सल ||
वसिष्ठ उवाचइति ब्रुवाणमाहेदं कृपया गरुडध्वजः ।।
श्रीविष्णुरुवाचतथाऽस्तु मृगशृङ्गात्र सर्वदा निवसाम्यहम् । येऽर्चयन्ति नरास्तेषां करस्थाः सर्वसंपदः ॥ १३ विशेषेण सरस्यस्मिन्मकरस्थे दिवाकरे । निमज्ज्य निखिलैः पापैः प्रमुक्ता यान्तु मत्पदम् ॥१४ व्यतीपातेऽयने वाऽपि संक्रमे विषुवेऽपि वा । पूर्णिमायाममायां च ग्रहणे चन्द्रसूर्ययोः ॥ १५ स्नात्वा दत्वा यथाशक्ति मम लोके महीयते । त्वयोक्तमेतत्स्तोत्रं मे पठित्वा चाग्रतः स्थितः १६
___ वसिष्ठ उवाचदृढव्रतं महात्मानं ज्ञाननि—तकल्मषम् । ऋषिपुत्रमुवाचेदं भगवान्भूतभावनः ॥ एवं ब्रुवति गोविन्दे प्रणम्य स पुनर्द्विजः । अपृच्छत्पुनरप्येकं भक्तवश्यं हरिं तदा ॥ १८
मृगशृङ्ग उवाचकुत्ससूनुरहं वत्सः कथं मे मृगशृङ्गता । एतदाचक्ष्व देवेश त्वद्भक्तस्य कृपानिधे ॥ १९
श्रीभगवानुवाचकल्याणसरसस्तीरे त्वय्यत्र तपसि स्थिते । मृगाः पिबन्ति पानीयं प्रतिवासरमत्र वै ॥ २० अकण्डूयन्त शृङ्गेण शरीरं तब निर्भयाः । तेन त्वां मृगशृङ्गाख्यं वदन्ति परमर्षयः ।। अग्रप्रभृति लोकोऽयं मृगशृङ्गेति वक्ष्यति ।।
वसिष्ठ उवाचइति व्याहृत्य सर्वेशः सर्वेषां सर्वदो नृणाम् । नारायणगिरौ तस्मिन्हरिरद्यापि (स्थितोऽद्यापि च ) दृश्यते ।।
अथ स मृगविषाणस्तत्र संपूज्य देवं निरगमदय तस्मात्तनिदेशेन शैलात् ।। जगदुपकृतिहेतोBह्यधर्मे धृतात्मा कमलनयनमायं भावयन्नन्तरन्तः ।। मौञ्जिकृष्णमृगचर्मदण्डधृक्पाणिपल्लवलसत्कमण्डलुः।
जन्मभूमिमविशन्जितेन्द्रियो भोजराजपुटभेदनं निजम् ॥ मृगशृङ्गमुनिर्यावदायाति निजमन्दिरम् । तत्पूर्वमेव तन्नाम पथितं भुवि केवलम् ॥ प्रणामं विदधे सम्यग्जनन्यै भुवि दण्डवत् । पित्रे च विधिवनत्वा स्वमुदन्तं न्यवेदयत् ।। २६ गाढमालिङ्गितो मूर्ध्नि समाघ्रातो मुहुर्मुहुः । हर्षादश्रुपरीताभ्यां पितृभ्यामभिनन्दितः ॥ २७ गुरुं तमभिवाद्याथ पुनः स्वाध्यायतत्परः । पितुर्मातुर्गुरोर्नित्यं शुश्रूषणपरायणः॥ अधीताखिलवेदोऽयं गुरुणाऽनुमतस्ततः । व्रतस्नानं तदोत्सर्ग समाप्य विधिपूर्वकम् ।। अवोचत्पितरं कुत्सं मृगशृङ्गो महामनाः ।।
मृगशृङ्ग उवाचमुतस्य संभवे क्लेशं सहेते पितरौ च यम् । शक्यं वर्षशतेनापि नो कर्तुं तस्य निष्कृतिम् ॥ ३०
२२