________________
१६९८
महामुनिश्रीव्यासप्रणीतं ---
[ ६ उत्तरखण्डे
सदानन्दाय शान्ताय चित्स्वरूपाय विष्णवे । स्वेच्छाधीनचरित्राय निरीशायेश्वराय च ॥ ४४ मुक्तिप्रदायिने सो मुमुक्षूणां महात्मनाम् । वसते भक्तचित्तेषु हृदये योगिनामपि ॥ चराचरमिदं कृत्स्नं तेजसा व्याप्य तिष्ठते । विश्वाधिकाय महतो महतेऽणोरणीयसे || स्तूयमानाय दान्ताय वाक्यैरुपनिषद्भवैः । अपारघोरसंसारसागरोत्तारहेतवे । नमस्ते लोकनाथाय लोकातीताय ते नमः । नमः परमकल्याणनिधये परमात्मने || अच्युतायाप्रमेयाय निर्गुणाय नमो नमः । नमः सहस्रशिरसे नमः सततभास्वते ॥ नमः कमलनेत्राय नमोऽनन्ताय विष्णवे । नमस्त्रिमूर्तये धात्रे नमस्त्रियुगशक्तये ॥ नमः समस्तसुहृदे नमः सततजिष्णवे । शङ्खचक्रगदापद्मधारिणे लोकधारिणे ॥ स्फुरत्किरीटकेयूरमुकुटाङ्गदधारिणे । निर्देद्वाय निरीहाय निर्विकाराय वै नमः ॥ पाहि मां पुण्डरीकाक्ष शरण्य शरणागतम् । त्वमेव सर्वभूतानामाश्रयः परमा गतिः ॥ त्वयि स्थितं यथा चित्तं न मे चञ्चलतां व्रजेत् । तथा प्रसीद देवेश शरण्यं त्वाऽऽगतोऽस्म्यहम् नमस्तुभ्यं नमस्तुभ्यं भूयो भूयो नमो नमः ॥
वसिष्ठ उवाच -
इति स्तुत्वा हृषीकेशं नमस्कृत्य पुनः पुनः । आनन्दबाष्पनयनः पुलकाङ्कितविग्रहः ॥ शिरस्यञ्जलिमास्थाय तूष्णीं तत्पुरतः स्थितः ॥
इति श्रीमहापुराणे पाद्म उत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादे द्वाविंशत्यधिकद्विशततमोऽध्यायः ॥ २२२ ॥ ( ४ ) आदितः श्लोकानां समथ्र्यङ्काः -- ४२६९९
अथ त्रयोविंशत्यधिकद्विशततमोऽध्यायः ।
श्रीभगवानुवाच -
मृगशृङ्गानया स्तुत्या परा प्रीतिरजायत । माघमासे सरस्यस्मिन्यच्त्वया स्नापितेन च ॥ तपसा च प्रहृष्टोऽस्मि श्रान्तोऽसि नितरां मुने । यज्ञैः सदक्षिणैर्दानैरन्यैश्च नियमैर्यमैः ॥ अहं तथा न तुष्यामि यथा माघनिमज्जनात् ||
वसिष्ठ उवाच
इत्युक्त्वा तं ततः प्राह मोक्षेच्छ्रं मुदिताननम् ॥
श्रीहरिरुवाच
वसिष्ठ उवाच -
इति विष्णोर्वचः श्रुत्वा मृगशृङ्गो महामतिः । पुनरन्यं वरं वत्रे देवदेवं घृणानिधिम् ॥
I
१. महामुनि:
४५
४६
४७
४८
४९
५०
५१
५२
५३
1
५४
२
वरं च वरयात्र त्वं पचादास्यामि वाञ्छितम् । मृगगृङ्ग मम प्रीत्यै मदाज्ञां परिपालय ।। ब्रह्मचर्येण ऋपयो यथा तुष्टास्तवाधुना । यज्ञेन देवाः संतोष्याः प्रजया पितरः पुनः ॥ सर्वथा मम तु करणीयमिदं त्वया । भाविजन्मनि विप्रस्त्वं जीवन्मुक्तो भविष्यसि ॥ ब्रह्मसूनुर्महाज्ञानी ऋभुनामा भविष्यसि । वेदान्तवाक्यजं ज्ञानं निदाघायोपदिश्य च ॥ पुनस्त्वं परमं धाम समेष्यसि न संशयः ॥
६
३
४
७
८