________________
२२२ द्वाविंशत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । मातापितृभ्यां गुरुणा विसृष्टस्तपसे ययौ । एकयोजनमात्रेण कावेर्यामुत्तरे तटे ॥ नारायणगिरावेष नाम्नैवाघौधनाशने । तुङ्गैः शृङ्गैर्दिवस्पृग्भिः सानुभिश्च विराजिते ॥ २२ द्रुमैः शैलनिभैश्चापि शोभिते शुभदर्शने । मृगव्याघ्रमहाव्यालद्विजयक्षनिषेविते ॥ बहुपुष्पलताभिश्च सम्यक्प्रच्छन्नभूतले । सुखवातानुचरिते शीतलोदतटाङ्किते ॥ भ्रमरैर्गायमानैश्च पिबद्भिः पुप्पज मधु । शैलकंदरनिष्क्रान्तैः कोकिलैर्मधुरस्वरैः ।। सुस्वरं गायमानैश्च गन्धर्वैश्च निषेविते । नृत्यद्भिश्च महाबहर्मयूरैरुपशोभिते ॥ किंनरेन्द्रश्च गायद्भिः शोभिते धृतकुण्डलैः । अश्वत्थक्षबिल्वैश्च शोभिते वहुशाखिभिः ।। तिलकैः पुष्पितैश्चापि कृतमालैश्च पुष्पितैः । अशोकैर्नक्तमालेश्च चन्दनैश्चम्पकैस्तथा ॥ २८ खरैः पुष्पितैश्चापि भ्राजद्भिश्च महीरुहैः । 'नागनालिकेराम्रपनसार्जुनपाटलैः॥ २९ कपित्यतिन्तिणीनिम्बलिकुचासितदाडिमैः । शोभमाने गिरौ तस्मिन्नानाश्चर्यसमाकुले ॥ ३०
तस्मिन्सरोऽस्ति कलिकल्मषहारिवारि
कल्याणतीर्थमिति काक्षितसिद्धिदायि । कल्लोललोलकमलान्तिकसंनिविष्ट
हंसावलीभिरनिशं परिशोभमानम् ॥ निमज्ज्य तस्मिन्नपि माघमेकं तत्पश्चिमे रोधसि संनिविष्टः ।
चक्रे तपो निश्चलगात्रयष्टिनिर्वातनिष्कम्प इव प्रदीपः॥ विस्मृत्य विषयान्बाह्यान्स्थितः पाषाणकाष्ठवत् । अन्तर्यच्च बहिर्यच्च ऊर्ध्वं यच्चाप्यधश्च यत्॥ ३३ तिष्ठामि व्याप्य तत्सर्वमहमेवेत्यचिन्तयत् । पिपासया समागत्य मृगास्तस्य जलाशये ॥ ३४ कण्डूयन्ते स्वशृङ्गेण काष्ठबुद्ध्या दिने दिने । [+ततो विष्णुरमेयात्मा जगन्मूर्तिर्जनार्दनः ॥ ३५ हृदयस्थो यथाऽस्यैव तथैवाग्रे स्थितोऽभवत् । एवं शतयुगं राजस्तप्यतस्तप उत्तमम् ॥ व्यतीयाय ततः प्रीतो हरिरस्य पुरोऽभवत् ॥
• श्रीहरिरुवाचमृगशृङ्ग महापाज्ञ तव प्रीतोऽस्म्यहं हरिः॥
वसिष्ठ उवाचइत्युक्त्वा ब्रह्मरन्ध्रे तं पस्पर्श पुरुषोत्तमः ॥
अथ प्रबुद्धो विरतः समाधिना विलोकयामास पुरःस्थितं हरिम् ।
सहस्रसूर्यप्रतिमेन राजता महाभिषेकाभरणेन भास्वरम् ॥ ससंभ्रमस्ततो नत्वा स्तोतुं समुपचक्रमे ॥ मृगशृङ्ग उवाच
नारायणाय नलिनायतलोचनाय नाथाय पत्ररथनायकवाहनाय ।
नालीकसमरमणीयभुजान्तराय नव्याम्बुदाभरुचिराय नमः परस्मै ॥ ॐ नमो वासुदेवाय लोकानुग्रहकारिणे । धर्मस्य स्थापनार्थाय यथेच्छवपुषे नमः ॥ ॐ नमो वार सृष्टिस्थित्यनुसंहारान्मनसा कुर्वते नमः । संहृत्य सकलाल्लोकाञ्शायिने वटपल्लवे ॥
+"
+ धनुश्चिद्वान्तर्गतो प्रन्थोऽधिक इनि भाति ।
२१३