________________
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेअखिलभुवनसारं माघमाहात्म्यमेत
विजवरभृगुणोक्तं भूप विद्याधराय । विविधफलविचित्रं यः शृणोतीह नित्यं
रुचिरसकलकामान्देववत्मानुयात्सः॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादे मागस्नानमहिमवर्णनं
नामैकविंशत्यधिकद्विशततमोऽध्यायः ।। २२१ ॥ (३) आदितः श्लोकानां समष्ट्यङ्काः–४२६४४
अथ द्वाविंशत्यधिकद्विशततमोऽध्यायः ।
*वसिष्ठ उवाचशृणु राजन्प्रवक्ष्यामि प्रभावं माघमासजम् । यमाकर्ण्य नरो भक्त्या सर्वपापैः प्रमुच्यते ॥ १ पुरा रथंतरे कल्पे वर्तमाने कृते युगे । कुत्सो नाम मुनिः श्रीमान्ब्रह्मसूनुरकल्मषः ॥ स कर्दमसुतां सुभ्रूमुपयेमे विधानतः । तस्यां तस्य च पुत्रोऽभूद्वत्सो वंशविवर्धनः॥ ३ पञ्चमाब्दे पिता तस्य मत्रं स उपदिष्टवान् । कृतोपनयनः पित्रा ब्रह्मचर्यपरायणः॥ ४ वसन्भृगुकुले नित्यमग्निकार्य च संध्ययोः । कुर्वस्त्रिपवणं स्नानं भिक्षाशी विजितेन्द्रियः ॥ ५ कृष्णाजिनधरो नित्यं नित्यं स्वाध्यायतत्परः । केशान्तमन्वहं धत्ते पालाशं दण्डमव्रणम् ॥ ६ कटीतटलसन्मोञ्जिः कमण्डलुधरः सदा । शुभ्रकोपीनवाशुद्धः शुभ्रयज्ञोपवीतवान् । समिद्भस्मलसन्मूर्धा सर्वेषां नयनप्रियः । नमस्करोत्यहरहर्मातरं पितरं गुरुम् ।। आचायेमन्यान्वृद्धांश्च यतीन्द्रान्ब्रह्मवादिनः । ब्रह्मयज्ञरतो धीमानित्यानुष्ठानतत्परः॥ ९ पवित्रपाणिः कुरुते देवर्षिपितृतर्पणम् । पुष्पचन्दनगन्धादि कदाचिदपि न स्पृशेत् ॥ १० मौनभुमधुपिण्याकलवणक्षारवर्जितः । पादुकावाहनारोहदर्पणालोकवर्जितः ॥ दन्तधावनताम्बूलशिरोवेष्टनजितः । नीलं रक्तं तथा वस्त्रं पीतं खट्वां च भूपणम् ॥ १२ अन्यानि यान्यनर्हाणि ब्रह्मचर्याश्रमस्य च । सदाचाररतः शान्तस्तानि सर्वाणि नास्पृशत् १३ ईदृशाचारसंपन्नो विशेषाद्रह्मचार्यसौ । मज्जनं कुरुते भक्त्या मकरस्थे दिवाकरे ॥ १४ माघे मासि विशेषेण देहशुद्धिं करोत्यलम् । विचेयतारके काले नित्यस्नानं समाचरेत् ॥ १५ पुनरोदिते सूर्ये माघस्नानं समाचरेत् । चान्द्रायणादिभिः कृच्छ्रः स वत्सः प्रथमाश्रमी ॥१६ चित्तशुद्धिं परां प्राप्य मकरादित्यमन्जनात् । अस्यां पश्चिमवाहिन्यां कावेर्या दुर्लभं नृणाम् ॥ मजनं मकरादित्येऽहो लब्धं भाग्यवानहम् ॥
समुद्रगानां सकलापगानां प्रत्यक्प्रवाहं च उदक्प्रवाहम् ।
प्रयागतीर्थादधिकं वदन्ति मयाऽद्य लब्धं कृतपूर्वपुण्यैः ।। कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मीति हृष्टधीः । तत्र त्रिपवणम्नानं कुरुने साजाजले॥१९ तेन माघत्रयं नातं कावेरीपश्चिमोघमि । तेन पुण्येन शुद्धात्मा निर्ममो निःस्पृहो नप ॥ २०
* इत आरभ्य के चित्पुस्तके विंशतिर याया न मन्ति । + ओवपर्यायोऽयमोघःशमः ।
१८