________________
१६८२
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डे
९
१०
यमुनातीरगं राजन्निन्द्रप्रस्थमिदं शुभम् । ददर्श सा महाभागा तीर्थव्रजयुतं नृप ॥ अत्र तीर्थमिदं दृष्ट्वा प्रयागं ब्रह्मनिर्मितम् । पूर्वजन्मकृतं कर्म सा सस्मार मनस्विनी ॥ ततस्तूष्णीं समुत्थाय तूर्णं सा स्वगृहं ययौ । निश्चित्येति न (च) भोक्ष्यामि ततः प्रस्थाय तीर्थकम् ॥ दैव सा तु हेमाङ्गी महगुप्तमसुप्रियम् । वीरवर्माणमाहेदं तीर्थराजप्रिया सती ॥
१२
हेमाङ्गयुवाच
१७
१८
भो भोः प्राणपते वाक्यं मदीयं शृणु धर्मदम् । विधेहि च महाभाग तूर्ण पूर्णो भविष्यसि ॥ १३ पुराsहं मोहिनी नाम वेश्या च बहुपापकृत् । यौवने वार्धके किंचिद्धर्मे जाता मतिर्मम ॥ १४ पापेनोपार्जितं वित्तं धर्मेण व्ययितं मया । निर्धनाऽहं यदा राजन्निर्गता निजपत्तनात् ॥ १५ तदा मां निर्जनेऽरण्ये यान्तीं जनुस्तु तस्कराः । वृथा दारिद्र्यसंतप्तां पापा धनजिघृक्षया ।। १६ शितशस्त्रक्षताङ्गीं मां श्वसतीं गतचेतनाम् । विसृज्य तस्करास्तत्र गता हतमनोरथाः ॥ ततो वैखानसो ह्येकः प्रयागस्य जलं वहन् । इन्द्रप्रस्थगतस्यैव वने तत्र समागतः ॥ तत्र मां पतितां दृष्ट्वा तदवस्थां स तापसः । का त्वं कुतः किमर्थं वा हता केनेति पृष्टवान् ॥ १९ तदा किमपि नोक्तं मे प्रार्थितं पुण्यमम्बु तत् । तेन तन्मे मुखे क्षिप्तं ततोऽहं देहमत्यजम् ॥ २० प्राणप्रयाणकाले तु वारि तत्सर्वकामदम् । श्रुत्वेति वाञ्छितवती महिषी स्यामिति प्रभो ॥ २१ तस्य तीर्थाम्भसो राजन्प्रसादात्ते गृहेश्वरी । जाताऽहं सत्कुलाचारशीलापारपयोनिधेः ॥ २२ सांप्रतं द्रष्टुमिच्छामि शक्रप्रस्थगतं नृप । प्रयागं तीर्थराजं तं भवता सह कामदम् ।। प्रस्थास्येऽहं यदा राजंस्तीर्थराजं प्रति प्रभो । तदाऽहमन्नं भोक्ष्यामि मयेति विहितः पणः ॥ २४ राजोवाच
२३
२५
कथमेतद्विजानीयां त्वदुक्तं चललोचने । प्रतीतं कुरु मे भद्रे त्वदुक्तं करवाण्यहम् ॥
श्रीनारद उवाच -
इत्युक्ते तेन भूपेन खे वागित्यभवत्तदा ॥
आकाशवाण्युवाच----
सत्यमुक्तं वचो राजन्ननया तव भार्यया । इन्द्रप्रस्थगते पुण्ये प्रयागे तीर्थपुंगवे ॥ तत्र गत्वा कुरु स्नानं लप्स्यसे यद्यदिच्छसि ॥
२६
नमो वां सुरार्दूलविभ्रयामसितारुणे । वपुषी क्षौमवासांसि हेमसिन्दूरभानि च ॥ वन्दे युवां सत्त्वरजःप्रधानौ चराचरस्य स्थितिसर्वहेतू । कुण्ठन्यात लोकनाथ चतुर्द्विवाद्दू खगराजवाहौ ||
२७
श्रीनारद उवाच -
२८
२९
३०
निशम्येति ततो वाणीं नृपो गगनसंभवाम् । दण्डवत्पतितो भूमौ तद्वक्तारं नमाम्यहम् ॥ अथ मन्त्रिणमाहूय राज्यमारोप्य तत्र वै । तया सह समारुह्य रथं तीर्थवरं ययौ ॥ कतिभिर्वासरैरत्र हेमाङ्गया सह आययौ । उपजहे तीर्थराजे क्षीरं भार्यायुतो नृपः ॥ सनतुस्तौ शिवे तीर्थे दंपती तत्र कामदे । प्रयागस्नानपुण्येन वैकुण्ठप्रीतिरस्तु मे (स्त्विति) || ३१ प्रतीच्छया स्नातमात्रे मिथुने तत्र भूपते । आगतौ सुरशार्दूलो हंसपक्षीन्द्रवाहनौ ॥ आगतौ तौ समालोक्य वीरवर्मा स भूपतिः । प्रणम्य शिरसा देवौ तुष्टावैकाग्रमानसः ॥ राजोवाच
३२
३३
३४
३५