________________
१६८१
२१७ सप्तदशाधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । गच्छन्ती सा बने राजन्मोहिनी पुरतस्करैः । इति मत्वाऽथ निहता गृहीत्वा यात्यसौ धनम् ।। धनमप्राप्य तैस्तस्याः सकाशात्पुरतस्करेः । श्वसती सा परित्यक्ता तस्मिन्नेव वने नृप ॥ ४१ अथ वैखानसः कश्चित्पयागस्यास्य वै जलम् । बिभ्रत्कमण्डलौ राजन्नत्रारण्ये समाययौ ॥ ४२ अथ तां पतितां वीक्ष्य शस्त्रविक्षतविग्रहाम् । याचमानामिदं राजञ्जीवनं हस्तसंज्ञया ॥ ४३
वैखानस उवाचका त्वं केन शितैः शस्त्रैः सक्षतीकृतविग्रहा । एकाकिनी किमर्थ वा निर्जनारण्यमागता ॥ ४४ इन्द्रप्रस्थगतस्येदं प्रयागस्य जलं शुभम् । भाग्योदयेन केनापि प्रापितं प्रियकाम्यया ॥ ४५
श्रीनारद उवाचइत्युक्त्वा तेन सा वक्तुमक्षमा व्याददे मुखम् । पातुं तद्वारि महिषी भवेयमिति वाञ्छया ॥ ४६ अर्थतस्य प्रयागस्य पातितेऽम्बुनि तन्मुखे । तत्याज जीवितं सा तु मोहिनी गणिका नृप ॥ ४७ प्राणप्रयाणकाले तु महिषीत्वमवाञ्छयत् । अतः सा महिषी जाता द्राविडे वीरवर्मणः ॥ ४८ संभूय केरकाधीशगृहे तीर्थाम्बुपानतः । कुलशीलधनैश्वर्यसंयुक्तस्य महीपतेः॥ ४९ हेमगौरं ततः साऽङ्ग वभार कमलेक्षणा । अतस्तस्याः पिता नाम हेमाङ्गीति चकार ह ॥ ५० एकदा सा तु हेमाङ्गी हेमाभरणभूषिता । कलायाः स्ववयस्याया मत्रिपुत्र्या गृहं ययौ ।। ५? तत्र यावकतैलेन स्नापिता भोजिता च सा । विविधान्नस्तदा राजनिविष्टा वरविष्टरे ॥ ५२ पुष्पोद्रथितधम्मिल्ला क्षामक्षौमविभूषिता । कलां प्रोवाच दधती मुखे ताम्बूलवीटिकाम् ॥ ५३
___ हेमाङ्ग्युवाचकले कलय मद्वाक्यं कोकिलाकलभाषिणि । गृहे यदद्भुतं वस्तु तव मामभिदर्शय ॥ ५४ इति श्रीमहापुराणे पान उत्तरखण्डे कालिन्दीमाहात्म्य इन्द्रप्रस्थमाहात्म्यवर्णनं माम
षोडशाधिकद्विशततमोऽध्यायः ॥ २१६ ॥ (२२)
आदितः श्लोकानां समश्यङ्काः-४२२८८
अथ सप्तदशाधिकद्विशततमोऽध्यायः ।
श्रीनारद उवाचइत्युक्ता सा कला राजस्तया नृपतिभार्यया । स्वकोशात्स्वर्णमञ्जूषामानाय्य विदधे पुरः ॥ ? उवाच च महाराजभार्येऽस्यां महदद्भुतम् । पुस्तकं वर्तते देवि तत्र चित्राणि सन्ति वै॥ २ उद्घाख्य दृश्यतां किंचित्किं किमस्त्यत्र पुस्तके । रंस्यने ते मनो ननं तत्रस्थालेख्यदर्शने ॥ ३
श्रीनारद उवाचइत्युक्ता भूपपत्नी सा दास्या तामुदघाटयत् । मञ्जूषां तत्र संस्थं च पुस्तकं पाणिनाग्रहीत् ॥ ४ तत्रावलोकयामास साऽवतारान्समासतः । पूर्व ततस्तु भूगोलं पञ्चाशत्कोटियोजनम् ॥ ५ तत्रान्धकारसंयुक्ता भूमिदृष्टा च काश्चनी । एतयोरन्तरे राजल्लोकालोकश्च पर्वतः ॥ सप्त द्वीपास्ततो दृष्टाः समुद्रैः सप्तभिताः । एतेषु नद्यः शैलाश्च खण्डानि तु महामने ॥ ७ एतद्भारतखण्डं सा पश्यन्ती भूपतिप्रिया । यमुनाजाह्नवीमुख्याः सरितः समीक्षत ॥
२११