________________
१२६८
महामुनिश्रीव्यासप्रणीत
[६ उसरखण्डे
भय पञ्चदशोऽध्यायः ।
युधिष्ठिर उवाचइति मायामहेशेन मोहिता गिरिजा यदा । अतः किं समभू स्तन्ममाऽऽख्यातुमर्हसि ॥ १।
नारद उवाचक्षीराब्धौ तु शयानस्य चुक्षोभ हृदयं हरेः। अकस्मादेव राजेन्द्र नयनेऽश्रुपरिप्लुते ॥ २ दृष्ट्वा तन्महदुत्पातलक्षणं भगवांस्ततः । उत्थाय शेषपर्यङ्कान्मां च शेषं विलोक्य च ॥ ३ किं कार्यमिति गोविन्दः पनगारिमथास्मरत् । स चाग्रे स्मृतिमात्रेण तस्थौ बद्धाञ्जलिः प्रभो॥ विनतानन्दनं दृष्ट्वा पुरतः माह केशवः ।
विष्णुरुवाचमुपर्ण तत्र गच्छ त्वं यत्र युद्ध प्रवर्तते । हतो जालंधरो वीरो हरो वा तेन मोहितः॥ ५ दृष्ट्वा तं शीघ्रमागत्य कथयस्व ममाखिलम् । जालंधरेशयोयुद्धं द्रष्टुं शक्तस्त्वमेव हि ॥ ६ कोऽन्यो महाहवे तस्मिज्ञात्वाऽऽयाति शरीरवान् । कदाचिदुर्गमं तच्च युद्धं शस्त्रास्त्रदृष्टिभिः॥ ७ अथ त्वं बाणसंचारो गत्वा पिहितविग्रहः । संदृष्ट्वा पार्वतीवृत्तं शीघ्रमायातुमर्हसि ॥ ८ दैत्यमायानिरासार्थ विचिन्त्य भगवांस्त्वरन् । गुटिकां सर्वसिद्धां च गरुडाय ददौ हरिः॥ ९ अनया न भ्रमो वीर तथेत्युक्त्वा मुखेऽक्षिपत् ॥ एवं संप्रेरितः पत्री हरिं कृत्वा प्रदक्षिणम् । निश्चक्राम खमाविश्य जगामाद्भुतवेगवान् ॥ ११ तत्र गत्वा रणं घोरं दैत्यसंधैः सुदुःसहम् । दृष्टवानखिलेनासौ न किंचिज्ज्ञातवान्किल ॥ १२ तस्मादुत्पत्य वेगेन गतोऽसौ मानसोत्तरम् । शैलं तुङ्गतरं दुर्गमगम्यं मरुतामपि ॥ १३ विलोकयन्न ददृशे गौरी(रों)स्थान(ने) पतङ्गराः। तत्राऽऽगत्य भुजंगारिर्ध्वनि स श्रुतवान्किल१४ गत्वा समीपे ददृशे मायापशुपतिं ततः। गरुडो गुटिकां क्षिप्य मुखे न भ्रममाप सः॥ १५ ज्ञात्वा बुद्ध्याऽथ दैत्योऽयमिति नायं वृषध्वजः । हा कष्टमिति चोक्त्वा च रुदमागत्य चार्णवम् कथयामास वृत्तान्तं पुरतः कैटभद्विषः ।।
गरुड उवाचदेव जालंधरेणायं हरो देवो विडम्बितः । उमा प्रतारिता तेन पापेन च्छद्मरूपिणा ॥ १७ शूरस्त्वं यदि गोविन्द समरं प्रतियाह्यतः । मायायुद्धं तु देवेश कुरु जालंधरं प्रति ॥ १८ तस्य राज्ञी मया दृष्टा पीठे जालंधरे शुभे । प्रासादभूम्यां क्रीडन्ती वाद्यगीतादिवर्तने ॥ १९ सा मुन्दरतरा गौर्या रम्भोर्वश्योः शतादपि । नेदृशी मानुषे लोके न पातालेषु तत्समा ॥ २० भार्या ते न समा वेश्यानारीणां का कथा हरेः । यस्तां स्पृशति देहेन स कृतार्थः पुमान्भवेत् ॥ तव श्यालकपत्नी च हर त्वं नां रैमाप्रिय । शंकरस्योपकारं च कुरु चैवाऽऽत्मनः सुखम् २२
नारद उवाचध्रुत्वा तार्क्ष्यस्य वचनं तं निर्भय॑ रमाप्रियः। सम्यग्व्यवस्य चोपायं विससर्ज द्रुतं द्विजम २३ श्रियं प्रतार्य संछाद्य मञ्चके पीतवाससा । निर्गतोऽन्येन रूपेण योगमायावलेन च ॥ २४
१ फ. हः । आपृच्छय पार्वती । २ च. 'गवान्स्वयम् । ग । ३ रु. रम प्रियाम् । शं ।