SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ १६७८ महामुनिश्रीव्यासप्रणीतं [६ उत्तरखण्डेएवं स्नात्वा स कामेन ययौ निजगृहं प्रति । तीर्थेऽत्र नृपतिश्रेष्ठ पुण्डरीकोऽखिलार्थदे ॥ ११ बन्धुभ्यो मरणं भ्रातुर्भरतस्य जगाद ह । तेऽपि श्रुत्वा शुचं चकुर्माययाऽऽवृतबुद्धयः॥ १२ पुण्डरीकस्तदा कुर्वन्गृहे स्वस्मिन्निजक्रियाः । उवासेति महानन्दस्तपस्यायास्यते हरिः॥ १३ पूर्णिमायामथो पौष्यां चक्रे स परमोत्सवम् । मत्वेति श्वो गृहे मह्यं हरिरायास्यति ध्रुवम् ॥१४ श्रीखण्डजलसेकेन गोमयालेपनेन च । मुक्ताचूर्णचतुष्केण समस्कुरुत केतनम् ॥ १५ शतद्वयं ब्राह्मणानां नानाभोज्यैरभोजयत् । वहीभिर्दक्षिणाभिश्च तानेव समतोषयत् ॥ १६ नानावादित्रकुशलैः कलकण्ठश्च गायनैः । रजन्यां स्वजनैर्गायंश्चक्रे जागरणं तथा ॥ १७ अथ प्रभाते तान्सर्वान्गायनादीन्विसृज्य सः । गोविन्दागमनाकाङ्क्षी गृहमध्य उपाविशत्॥१८ अथ तस्य गृहाभ्याशे निवर्त्य निजवाहनम् । प्राविशगृहमध्ये तु कर्तु स्वजनवाञ्छितम् ॥ १९ स पुण्डरीकस्तं दृष्ट्वा माधवं समुपागतम् । उत्थायाऽऽसनतस्तूर्ण ववन्दे शिरसा नृप ॥ २० उवाच च स धर्मात्मा गोविन्दालोकनिर्वृतः । संपूज्या_दिदानेन विष्टरे तं निवेशितम् ॥ २१ पुण्डरीक उवाचभवता भवतापघ्नं सुस्पष्टं तदनुष्ठितम् । तावदत्र त्वया विष्णो स्थीयतां स्थितिकारिणा ॥ २२ यावदस्य पुनीतस्य समाप्तिस्तपसो भवेत् । यत्र त्वं सेवकास्ते च वसन्ति परिचर्यया ॥ २३ तत्रैव खलु वैकुण्ठः सर्वदोषविवर्जितः । यद्हे तव कर्माणि वर्ण्यन्ते साधुभिर्विभो ॥ २४ हरिनिवसते तत्र सन्मुखादिति नः श्रुतम् । येषां वचसि ते नाम हृदि रूपं च सुन्दरम् ॥ २५ कर्णयोश्च गुणारोपस्त एव खलु साधवः । भवतो भवति स्वान्तं येषां शुश्रूषणे विभो॥ २६ उत्तमाङ्गे च निर्माल्यं त एव खलु साधवः । येषां बुद्धिः समा शत्रौ मित्रे च कमलापत्वे ॥ २७ चयापचययोश्चैव त एव खलु साधवः । येषां विकुरुते चेतो न विकारस्य कारणे ॥ २८ सति लक्ष्मीपते नूनं त एव भुवि साधवः। [यत्र त्वं साधवस्तत्र सन्तो यत्र ततो भवान् ॥ अतो विज्ञापयामि त्वां माघे मम गृहे वस ॥ श्रीनारद उवाचइत्याकर्ण्य वचस्तस्य पुण्डरीकस्य माधवः] । उवाच वचनं भासा दन्तानां भासयन्दिशः ॥३० श्रीभगवानुवाचसाधूनामुत्तमः साधुस्त्वं पृथिव्यां महामते । यत्त्वया पुष्करे तीर्थे स्नातं मत्सङ्गवाञ्छया ॥ ३१ उत्तिष्ठ जावीतोये माघस्नानं कुरु द्विज । माघान्ते स्नापयामि त्वां पूर्णिमायां तु पुष्करे ॥ ३२ प्रयागे माघमासे तु पूर्ण यत्स्नानजं फलम् । तत्सर्वं पुष्करे तीर्थे दिनैकस्नानतो भवेत् ॥ ३३ श्रीनारद उवाचएवमुक्तः स विपेन्द्रः पुण्डरीको मुरारिणा । किंचिदम्युदिते सर्ये स्नानं गाजलेऽकरोत ॥३४ प्रत्यक्षं पुण्डरीकाक्षं पुण्डरीकः समार्चयत् । तुलसीविकसत्पुष्पयवकुङ्कुमचन्दनैः॥ धूपैरगरुजैर वासिताङ्गं रमापतिम् । नीराजयति कर्परदीपकैः पञ्चभिः स्म सः॥ ३६ चतुर्विधमयैर्भोज्योजयित्वा जगद्गुरुम् । सुप्तं स मणिपर्यके चामरैस्तमवीजयत् ॥ पादसंवाहनं जातु चक्रे तस्य रमापतेः । जातु कर्पूरसंयुक्तं ददौ ताम्बूलवीटिकाम् ॥ ३८ * धनुचिहान्तर्गतः पाठः क. ख. च, ज. पुस्तकस्थः ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy