________________
पद्मपुराणम् ।
१६७९
२१६ षोडशाधिकद्विशततमोऽध्यायः ] उष्णीषं बध्नतस्तस्य श्रीपतेः पुरतस्तदा । तस्थौ जातु स विप्रेन्द्रः करेणाऽऽनीय दर्पणम् ॥ ३९ एवं निजगृहे तस्य वसतः स भवच्छिदः । सपर्या विधिवद्विमो माघं निन्ये समस्तकम् ॥ अथ माघावसाने तु पूर्णिमायां रमापतेः । स्मृतिमात्रागतं तार्क्ष्यमपश्यत्पुरतः स्थितम् ॥ तं दृष्ट्वा पुण्डरीकाक्षः पुण्डरीकमुवाच ह ।।
४०
श्रीभगवानुवाच
भूयतां भो द्विजश्रेष्ठ यद्वचोऽहं वदामि ते । इन्द्रप्रस्थगते तीर्थे पुष्करे ते यदृच्छया ॥ स्नानात्तत्ते मया दत्तं यन्मासमुषितं मया । अद्य पक्षीन्द्रमारुह्य मया सह महामते । व्रज तीर्थशिरोरत्नं तदेव प्रति पुष्करे । चतुर्वर्गप्रदे तस्मिन्स्त्रानं कुर्वन्यदिच्छसि ॥ तदहं ते प्रदास्यामि यदहं त्वद्वशे द्विज । पापोऽपि भरतस्ते वै भ्राता यत्र मृतो गतः ॥ स्वर्ग स्वर्गसुखाकाङ्क्षी किमन्यत्तस्य वर्ण्यते ॥
इति श्रीमहापुराणे पाद्म उत्तरखण्डे कालिन्दीमाहात्म्ये पुष्करमाहात्म्यवर्णनं नाम पश्चदशाधिकद्विशततमोऽध्यायः ॥ २१५ ॥ ( २१ )
आदितः श्लोकानां समथ्र्यङ्काः - ४२२३४
अथ षोडशाधिकद्विशततमोऽध्यायः ।
४१
श्रीनारद उवाच --
शिवेऽस्य तीर्थराजस्य प्रयागस्य तवाग्रतः । महिमानं महापुण्यं श्रद्धया वर्णयामि ते ॥ विश्वावसुर्महीपाल गन्धर्वो लोकविश्रुतः । एकदा स गतो गातुं सुमेरौ ब्रह्मणः सभाम् ॥ तत्र सर्वैः सुरश्रेष्ठमुपविष्टं सुविष्टरे । जुष्टं सुरगणैर्भूप विश्वावसुरवैक्षत || ब्रह्मासनसमीपे तु वरासनगतं नृप । द्वितीय मित्र लोकेशमिन्द्रप्रस्थं स ऐक्षत || सुरराजतीर्थराज ब्रह्मेन्द्रप्रस्थयोर्नृप । चामरोद्धूननं मूर्ध्नि कुर्वन्तौ स ददर्श ह ।। अन्यानि देवतीर्थानि तयोर्दूरे महीपते । स्थितानि तेन दृष्टानि बद्धाञ्जलिपुटानि तु ।। तयोरग्रे जगौ राजन्गान्धर्व रागमुत्तमम् | तीर्थैः सममगात्सत्यलोकं देवान्विसृज्य हि ॥ अथ विश्वावसुर्धीमान्दृष्ट्वा तीर्थस्य वैभवम् । इन्द्रप्रस्थस्य राजेन्द्र हाहामेतदुवाच ह ॥ विश्वावसुरुवाच
x x x
४२
४३
४४
श्रीनारद उवाच -
४६ ४७
एवमुक्त्वा स देवेन्द्रो ब्राह्मणेन्द्रं नरेन्द्र तम् । पतगेन्द्रं समारोप्य सर्वतीर्थेन्द्रमागमत् । पुण्डरीकस्य देहात्तु तेन तत्प्राणवायुना । समं ज्योतिः सुनिर्गत्य गोविन्दपदमाविशत् ॥ एवं पुष्करतीर्थेऽस्मिन्निन्द्रप्रस्थगते नृप । स्नानेन पुण्डरीकस्तु लेभे सायुज्यमीश्वरे ॥ एवं तीर्थानुरोधेन गोविन्दोऽपि च तगृहे । मासमेकं तदा राजनुवास निजबन्धुवत् ॥ केन वर्णयितुं शक्यो महिमा पुष्करस्य वै । शक्रप्रस्थगतस्यास्य कोट्यंशो वर्णितो मया ।। ५० माहात्म्यश्रवणादस्य श्रद्धया लभते नरः । अश्वमेधक्रतुफलं पठनादपि भूपते ॥
४८ ४९
५१
४५
१
२
७
८
भो भो गन्धर्वशार्दूलास्ती(ल ती ) र्थमेतन्महाद्भुतम् । इन्द्रप्रस्थाख्यमेतस्मिन्संसारे तीर्थराशिषु।। ९ चराचरगुरुर्ब्रह्मा सुरवन्यपदाम्बुजः । तस्याऽऽसनसमीपस्थं यदनिष्ठस्समासनम् ॥
१०