________________
२६
१६७६ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेश्रीनारद उवाचएवं विचिन्त्य धर्मात्मा मालवः स द्विजोत्तमः । कतिभिर्वासरैः प्राप्तः पुण्यां गोदावरी नृप १६ मिलितस्तत्र धर्मात्मा पुण्डरीकः स्वसुः सुतः । तस्य वै पूर्वमायातो मालवस्य महीपते ॥ १७ स तत्र विधिना स्नात्वा सिंहसंक्रमवासरे । पुण्डरीकाय वित्ताधं ददौ मे प्रयितां हरिः॥ १८ पुण्डरीकोऽपि धर्मात्मा स्नात्वा गोदावरीजले । स्ववित्तस्य चतुर्थाशं श्रोत्रियेभ्यो ददौ मुदा १९ स तत्र विधिवत्स्नात्वा दत्त्वा दानं च शक्तितः । गच्छन्तं स्वगृहावाजनित्युवाच स्वसुः सुतम्
मालव उवाचगुरूप्रति नमस्कारो वाच्य आशीर्लघून्पति । यथाऽत्र यो हि संयोगः क्षणिकोऽयं बभूव ह २१ एवं हि सर्वजन्तूनां पुत्रदारादिभिः सह । तस्मात्क्षणिकसंयोगात्संसारायः सुधीर्नरः ॥ २२ विरज्येत कृपापात्रं स हरेः स्याद्विनिश्चितम् । कृपातः श्रीहरेः प्राणी सत्संगमरतो भवेत् ॥ २३ ततस्तस्य हरेर्लीलाश्रवणेच्छा हि जायते । श्रुत्वा च कीर्तिताः सद्भिर्हरिलीला अपि स्वयम्२४ सस्पृहं कीर्वयत्येव ततः स्मरति केवलम् । ततस्तस्य भवेत्प्रेम गोविन्दपदसेवने ॥ भस्ततस्तरत्याशु पोतेनेव महार्णवम् । एतदर्थ हि साधूनां ज्ञानिनां कर्मिणां तथा ॥ यत्नो भवति धर्मात्मन्नपि त्वं यत्नवान्भव ॥
श्रीनारद उवाचएवमुक्त्वा स वैदर्भः सुतं कथमपि स्वसुः । विसृज्याश्रुमुखो बाष्पपर्याकुलदृशं ययौ ॥ २७ पुण्डरीकोऽपि धर्मात्मा चचाल स्वगृहं प्रति । कतिभिर्वासरे राजन्नागतोऽत्र शुभास्पदे ॥ २८ भरताख्यं कनीयांसं भ्रातरं पतितं भुवि । श्वसन्तं क्षतनिर्गच्छद्रुधिराक्तमवैक्षत ।। २९ पप्रच्छ च रुदनुच्चैतः केनेशी दशाम् । गमितोऽसि किमर्थं वा गृहादिह समागतः ॥ ३०
___ श्रीनारद उवाचइति पृच्छति राजेन्द्र पुण्डरीके स पीडया । महत्या भरतः सद्यः पीडितोऽसूनमुञ्चत ॥ ३१ अवातरत्तदा यानमेकं सगणमद्भुतम् । आकाशात्पश्यतां भूप जनानां तद्गुरोरपि ॥ ३२ तदारुह्य स दिव्याङ्गो भरतः पापकार्यपि । उवाच वचनं श्रेष्ठं भ्रातरं विनमन्निदम् ॥ ३३
भरत उवाचपुण्डरीक महायुद्ध तीर्थस्यास्य प्रसादतः । पुष्करस्य मया प्राप्ता पापिनाऽपि दिवि स्थितिः३४ मदीयं दारुणं कर्म भ्रातर्जानासि यद्यपि । तथापि कथयाम्यद्य किंचिदज्ञातमस्ति ते ॥ ३५ यथा मया प्रभावत्या वेश्यया रमितं सह । तगृहे व्ययितं भूरि धनं च मदिराकृते॥ ३६ चतेन हारितं यच्च चौरकर्मसमार्जितम् । शिवरायां मया शंभुनिर्माल्यं यच्च भक्षितम् ॥ ३७ यत्कृते भवता विप्रो जम्बुको नाम दूषितः । एतन्मया कृतं कर्म विदितं पुण्डरीक वे ॥ ३८ गोदावरी गते भ्रातस्त्वयि यत्कृतवानहम् । न तत्ते विदितं कर्म कथयामि तदप्यहम् ॥ ३९ चलिते त्वय्यतिक्रान्तो यदा पक्षस्तदा ह्यहम् । श्रुतवानिति लोकेभ्यो वचनं हृदि दुःसहम् ४० पुण्डरीको धनं दातुमाहूतो मातुलेन हि । निजसोदरमाहत्य पुण्डरीकं तदाहृतम् ॥ ४१ ग्रहीष्यामि धनं भूरि मालवेन समर्पितम् । महता वसुना तेन तोषयामि प्रभावतीम् ॥ ४२ दरोदरेण क्रीडामि स्वेच्छया तद्विर्दैः सह । इत्यालोच्य तदध्वानं निरुट्याहमिह स्थितः ॥ ४२ हत्त्वा त्वां च धनं भूरि ग्रहीतुं च महामते । अतिक्रान्ते जने भ्रातः कुतश्चित्सार्थ आगतः॥४४