________________
i
1
२१२ द्वादशाधिकद्विशततमोऽध्यायः ]
पद्मपुराणम् ।
१६७१
1
४४
एकदा मरुः श्रीमान्स्वा श्रमात्कपिलो ययौ । बदर्याख्यं महापुण्यं स्नातुं स यमुनाजले ॥ ४३ तत्रैको ऽरण्यमहिषस्तृषार्तो यमुनाजले । प्रविष्टो जलमापीय पूर्वजन्म स्वमस्मरत् ॥ स्मृत्वा स पूर्वकर्माणि महिषोऽरण्यसंभवः । जलान्निस्सृत्य तरसा ववन्दे कपिलं गुरुम् ॥ उवाच नरवाचा च मयि शृण्वति तापस । यत्तत्ते कथयाम्यद्य शृणु त्वं परमाद्भुतम् ॥ महिष उवाच
४७
भो भो विष्णुकलाभूत सिद्धानां कपिलेश्वर । किंनामेदं महातीर्थ नताय कथयस्व मे ॥ अस्य तीर्थवरस्याम्बुस्पर्शात्पूर्वजनेः स्मृतिः । जाता मम महाभाग पापस्यापि च कर्मणः ॥ ४८ सिद्ध उवाच
एवमाकर्ण्य तद्वाक्यं महिषस्य महामतिः । जानन्नपि च तद्वृत्तं विहस्येदमुवाच ह ॥ ४९ कपिल उवाच ---
भवान्महिषशार्दूल क आसीत्पूर्वजन्मनि । तत्र किं कृतवान्कर्म योनिं येनाऽऽप माहिषीम् ॥५० महिष उवाच
४५
४६
५१
५४
५५
५६
शृणुष्व मुनिशार्दूल वृत्तं वै पूर्वजन्मनः । अहमासं पुरा राजा कलिङ्गाधिपतिर्बली ॥ स्वपरां नैव जानामि योषितं काममोहितः । वणिजां साधुवृत्तीनां धनहर्ता निरेनसाम् ।। ५२ निशीथे नगरे राज(विद्व) नगतभीः पर्यटाम्यहम् । सुन्दरीभिः परस्त्रीभिः क्रीडितुं रतिलीलया । यगृहे सुन्दरीं नारीं पश्यामि स्मरमोहितः । वसामि निशि तत्राहं क्षेत्रे वनगजो यथा ॥ क्रीडित्वा तत्र निःशङ्कं धनं हेत्वा च तगृहात् । स्वगृहं पुनरायामि कियद्भिर्वासरैरहम् ॥ उपविष्टः सभामध्ये दिवा द्वौ पुरवालकौ । आनाय्य बाहुयुद्धेन योधयामि निजाग्रतः ॥ नियोधयति यो बालस्तं मत्वा धनिनं बलात् । गृह्णामि तत्पितुर्वित्तं स्वल्पं वा भूरि वा मुने ५७ यः पराजयते तत्र कातरत्वान्महामुने । नायमईः पुरे स्थातुं ममेति विनिहन्मि तम् ॥ एवं मय्यधमाचारे वर्तमाने महीपतौ । पौरा नगरमुत्सृज्य प्रययुर्विषयान्तरम् ॥ एकदा मुनिशार्दूलो दुर्वासाः पर्यटन्महीम् । पुरं मम समायातो दुर्वासा रुद्रसंभवः ॥ मिलित्वा नागराः सर्वे तदा जग्मुस्तदन्तिके । प्रणिपत्येदमाहुस्तं स्वदुःखज्ञापकं वचः ।। पौरा ऊचुः
५८
५९
६०
६१
आत्रेय मुनिशार्दूल कृपां कुरु कृपानिधे । अधर्मनिरतं भूपमेनं धर्मेण योजय || भाग्योदयेन केनापि भवानस्माकमागतः । उद्वेलाद्भूपदुःखाब्धेरस्मांस्तारय पोतवत् ॥ धनं लोभवता तेन हृतं नो मुनिपुंगव । दूषिताश्च स्त्रियः साध्व्यः सकामेन निरेनसाम् ॥ दशवत्सरदेशीया बहवः शिशवो हताः । अगण्यवैगुण्यनिधिरेष भूपो महामुने ।
६२
६३
६४
६५
महिष उवाच
एवमाकर्ण्य पौराणां वचः स मुनिरत्रिजः । दण्ड्योऽयमिति संचिन्त्य सभास्थं मामथाऽऽययौ । दृष्ट्वा हि तं समायान्तमवधूतं दिगम्बरम् । अवारयमहं भृत्यैर्नत्वयं दर्शनोचितः ।। रेणुना सर्वलिप्ताङ्गो महिषाकृतिरेव वै । वार्यतामिति पार्श्वस्थान्बहुशोऽहं समादिशम् ॥ ततस्ते तरसा भृत्यास्तं वारयितुमभ्यगुः । हुंकारेणैव तान्सर्वान्स चक्रे भस्मसान्मुनिः ॥ ६९
६७ ६८
1
१ च. झ. तापसे । २ क. दत्त्वा ।