________________
२८
महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डे अतोऽहं सर्वतीर्थेषु पर्यटन्विजितेन्द्रियः । वानप्रस्थेन विधिना वीक्षिष्ये हरिमीश्वरम् ॥ १९ ।। ततः संन्यासमादाय कचित्तीर्थोत्तमे शुभे । प्रारब्धकर्मणामन्ते त्यक्ष्यामि स्वं कलेवरम् ॥ २० एवं चेत्माणमुक्तिः स्यान्मुक्तिः स्यानात्र संशयः । मम श्रीपतिपादानसम्यक्स्थापितचेतसः२१
उत्तमोवाचपुमान्वा स्त्रीजनो वाऽपि को रमेत विनश्वरे । संसारे माधवं मुक्त्वा नित्याश्रममचेतनः ॥ २२ तस्मान्मामपि जीवेश त्वत्पादाम्बुजसेविनीम् । नीत्वा स्वसंगमे तावद्विश्वाधेराशु तारय ॥ २३ पुत्रोऽयमङ्गदः श्रीमान्गृहभारस्य धारणे । समर्थोऽभूत्स्नुषा चेयं कल्याणी तत्सहायिनी ॥ २४ पुत्रे समर्थे यो मूढः पुरुषः स्त्रीजनोऽथवा । न विरज्येत स मूढो वञ्चितः श्रेयसा हि सः ॥२५
श्रीनारद उवाचएवमन्योन्यमामन्त्र्य दंपती तो रहस्तदा । पुत्रमाहूय कथयांचक्रतुस्त्विदमदम् ॥ २६
दंपती ऊचतुःजरागमश्लथद्गात्रावानं विद्धि त्वमङ्गद । स्वश्रेयसे यतिष्यावः कुत्रचित्पुण्यभूतले ॥ हरेराराधनं भक्त्या श्रेयः परममुच्यते । तदर्थमेव निष्कामा यतन्ते साधवो भुवि ॥ विषयेषु न संसक्तिः समत्वं सर्वजन्तुषु । येषां हर्षविषादौ च न जातु सुखदुःखयोः ॥ २९ स एव साधवो लोके गोविन्दपदसेविनः । तेषां दर्शनमात्रेण कृतार्थो जायते नरः॥ ३० तीर्थानि पर्यटन्धीरस्तद्दर्शनसमुत्सुकः । भाग्योदयेन केनापि तदर्शनमवाप्नुयात् ।। तस्माद्भारं कुटुम्बस्य भुजयोर्युगदीर्घयोः । आरोप्य नौ विसर्जस्व तीर्थयात्रार्थमाद ॥ १२ तीर्थयात्रामसङ्गेन कदाचित्साधुदर्शनम् । भवेद्यदि तदा पुत्र द्वयोनौ स्यात्कृतार्थता ॥
श्रीनारद उवाचइत्युक्तः पितृभ्यां पुत्रः साधुवादमवादयत् ॥
पुत्र उवाचसमस्तकुलनिस्तारो भवद्भ्यामयमीरितः । आशु मामवजानीतं किं करोमि भवद्धितम् ॥ ३५ अहमाज्ञाकरो नित्यं युवयोः पूज्यपादयोः । पुण्यतीर्थेषु दानार्थ गृहीतधनमुत्तमम् ॥ नयतं मामपि प्रेष्यं सेवायै निजसंगमे ॥
श्रीनारद उवाचइत्युक्त्वा धनमादाय गत्वा[तः]क्रोशद्वयं तयोः । सङ्गे गृहमाग[हं प्रति]ताभ्यां कथंचित्स निवर्तितः तौ गृहीत्वा धनं किंचिद्विष्णुनौ सं[मीयतामिति । कन्दमूलफलाहारौ तत्रोषित्वा दिनत्रयम् ३० यदा तस्मात्पचलितौ दंपती जगतीपते । तदा मार्गे महान्कश्चित्सिद्धः संमिलितस्तयोः ॥ ३९ ताभ्यामुभाभ्यां शिरसा वन्दितः स उपाविशत् । उपविष्टस्तदा ताभ्यामिति पृष्टः स सिद्धराट् को भवान्कुत आयातः किं चिकीर्षति तद्वद ॥
सिद्ध उवाचसिद्धोऽहं तापसश्रेष्ठ कल्पग्रामे गृहं मम । इन्द्रप्रस्थात्समायातो दृष्टं तत्र महामृतम् ॥ ४१ तत्रास्ति कपिलः सिद्धो नारायणसमो गुणैः । तस्मादहं पठन्सांख्यं निवसामि तदाश्रमे ॥ ४२
म. विद्याविवादो।