SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ 1 २१२ द्वादशाधिकद्विशततमोऽध्यायः ] बुध उवाच -- अयं तव मुने बालः कुण्डत्वं प्राप्य भूतले । दत्तयज्ञोपवीतः सलैप्स्यते हि निजास्पदम् ॥ ५३ श्रीनारद उवाच - पद्मपुराणम् । १६६९ ५४ ५५ ५६ एवं स मुनिपुत्रो वै बुधशापानृपोत्तम । कुण्डत्वं प्राप्तवान्भूमौ पितरो येन तारिताः ॥ इदं पवित्र माहात्म्यं श्रुत्वा मधुवनस्य वै । समस्तमश्वमेधस्य फलं प्राप्नोति मानवः ॥ ये नरा धारयन्त्यस्य माहात्म्यस्यार्थमुत्तमम् । हृदये यत्र तत्तेषां विषयैर्नाभिभूयते ॥ ये पठिष्यन्ति माहात्म्यं श्रोष्यन्ति च महाधियः । देहान्ते विष्णुसालोक्यं गमिष्यन्ति न संशयः इदमनिशपवित्रं तुभ्यमावर्णितं मे मधुवनसुचरित्रं श्रीपतेः प्रीतिकारि । कलिकलुषकलापच्छेदने दक्षमक्षोत्पथगमननिरासे कारणं पुण्यमूर्ती ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे कालिन्दीमाहात्म्ये मुनिपुत्रस्य कुण्डत्वप्राप्तिहेतुवर्णनं नामैकादशाधिकद्विशततमोऽध्यायः ।। २११ ॥ ( १७ ) आदितः श्लोकानां समयङ्काः - ४१९८२ अथ द्वादशाधिकद्विशततमोऽध्यायः । ५८ श्रीनारद उवाच - २ ३ ४ ५ ६ अतो मधुवनाद्राजन्नयं बदरिकाश्रमः । एकादशधनुर्मात्रे भूभागे व्यवतिष्ठति ।। अस्य तीर्थवरस्याहं महिमानं महाद्भुतम् । वर्णयामि पुरस्तात्ते यं श्रुत्वा मुच्यते भयात् ॥ एकस्तु मगधे राजन्देवदासो हि नामतः । ब्राह्मणः सत्यवान्दान्तः साक्षाद्धर्म इवापरः ॥ निष्णातः सर्वविद्यासु बृहस्पतिरिवापरः । हरिसंतोषको भक्त्या प्रसाद इव दैत्यराट् ॥ सस्त्रीकोऽपि स्मरोज्जेता पार्वत्या इव वल्लभः । सदाचारपरो नित्यं विश्वामित्रो मुनिर्यथा ॥ मधेश हे मान्यो द्रोणवत्कुरुवेश्मनि । दानशीलः सुपात्रेषु बलिदैत्याधिपो यथा ॥ तस्य भार्योत्तमा नाम लक्ष्मीरिव गुणोत्तमा । पतिशुश्रूषणपरा यथा जनकनन्दिनी ॥ तस्यैकस्तु सुतो राजन्नङ्गदो नाम बुद्धिमान्। एका पुत्री तु वलया नाम सल्लक्षणान्विता ॥ ८ तयोर्ज्यायान्सुतः कन्या तस्माद्रूप कनीयसी । तयोर्यथाक्रमं चक्रे विवाहं स द्विजोत्तमः ॥ ९ विवाहिता तु सा कन्या ययौ श्वशुरवेश्मनि । शुभलक्षणसंपन्ना कालेन कियता नृप ॥ अङ्गदस्तु महाबुद्धिर्ग्रहभारं बभार ह । पितृवत्सर्वशास्त्रज्ञो यौवनश्रीविभूषितः ॥ एकदा स तु विप्रेन्द्रः पुत्रं तं गृहकर्मणि । क्षमं विज्ञाय राजेन्द्र निजभार्यामुवाच ह ।। देवदास उवाच ७ १० ११ १२ समाकर्णय मे साध्वि कालेऽस्मिनुचितं वचः । ततो यदुचितं भद्रे तदहाय विधीयताम् ।। एषा जरा समायाता शरीरं पातयिष्यति । अङ्गान्याकम्पयन्तीव वात्या पकफलं यथा ।। अक्ष्णामपि द्युतिं मन्दां नूनमेषा करिष्यति । नक्षत्राणां सचन्द्राणां मातर्वेलेव सुत्रते । स्खलतोः पादयोर्मन्दां गतिं प्रतिपदक्रमम् । करिष्यति जरा ह्येषा यथा निगडशृङ्खला ॥ तस्मादेव जरा यावन्न प्रौढा जायते शुभे । आत्मनस्तावदावाभ्यां करणीयं हितं द्रुतम् ।। १७ गृहपुत्रसुहृद्धातृपितरो हि विनश्वराः । द्रव्यादिकं च सुभगे तेषु सज्जेन नो बुधः ॥ १६ १८ १३ १४ १५
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy