________________
२११ एकादशाधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।।
श्रीनारद उवाचएकदा मुनयः सर्वे हरिद्वारे समागताः । दशम्यां ज्येष्ठशुक्लस्य युक्तायां सर्वपर्वभिः॥ ५ तत्र ते विधिवत्सर्वे कृत्वा च स्वक्रियां शुभाम् । हिमाचलशिलापृष्ठे स्वस्थचित्ता उपाविशन्॥६ तारात्मजो बुधस्तत्र मुनिसंघे समागतः । सौन्दर्यभरसंयुक्तः स्मरो मूर्त इवापरः ॥ ७ तं समागतमालोक्य समुत्तस्थुर्मुनीश्वराः । तेनाभिवन्दिता मूर्धा पुनस्ते समुपाविशन् ॥ ८ बुधस्याऽऽदरमालोक्य विहितं मुनिपुंगवैः । मुनिपुत्रः स पप्रच्छ पितरं खमिति प्रभो ॥ १
मुनिपुत्र उवाचकोऽयं तात सायातः सौन्दर्येणापरः स्मरः । व्यासादिभिर्मुनिवरैर्भृशं तस्याऽऽदरः कृतः १०
श्रीनारद उवाचइत्याकर्ण्य स धर्मात्मा स्वस्य पुत्रस्य भाषितम् । बभापे मुनिशार्दूलः पुत्रं निबन्धसंयुतम् ॥११
पितोवाचबृहस्पतेः सुरगुरोः सुतस्तारोदरोद्भवः । बुद्धिमान्वुधनामाऽयं शशिवंशकरः परः ॥ १२
पुत्र उवाचकिं त्वया कथितं तात निःसंबन्धपरं वचः। बृहस्पतेः सुतो यस्तु स कथं शशिवंशकृत ॥ १३ जज्ञेऽनसूयया तात विधुरत्रेर्मुनीश्वरात् । तस्य वंशस्य कर्ताऽयं कथं सुरगुरोः सुतः ॥ १४ एष मे मानसे तात संशयो वर्तते महान् । तमपाकुरु विप्रेन्द्र संदिहानस्य मे शिशोः ॥ १५
पितोवाचपुरा बृहस्पतेर्भार्या तारा नाम यशस्विनी । चन्द्रेणापहृता तात बलादलवताऽनघ ॥ १६ अपहृत्य तदा नीता स्वगृहं विधुना गुरोः। भार्या सा तु तया साध रमितं तेन वै चिरम् ॥१७ सस्यां गर्भोऽभवत्तात कालेन कियता तदा । ततो बृहस्पतिर्भार्यो निजां तारामयाचत ॥ १८ चन्द्रमाऽपि मदाविष्टो न ददौ बलदर्पितः । ततो बृहस्पतिस्तात देवैः शक्रादिभिः सह ।। १९ संनद्धो योखुमारेभे समं वलवदिन्दुना । सहायार्थ विधोः शुक्रः समं दितिजदानवैः॥ २० समागतस्तदा तात तस्मित्रणसमुद्यमे । ततस्तारानिमित्तं वै युद्धं पावर्ततोल्वणम् ॥ २? करिष्यते सर्वजनैः प्रधानं तारकामयम् । तस्मिन्युद्धे महाभीमे हता देवाश्च दानवाः॥ २२ न कस्यचिज्जयस्तात बभूव न पराजयः। ततः समागतो ब्रह्मा संनिवार्योल्वणं रणम् ॥ २॥ ददौ बृहस्पतेस्तारां बोधयित्वा निशापतिम् । बृहस्पतिस्तु तां वीक्ष्य तारा गर्भवतीं तदा ॥ कुद्धो विरिञ्चेः प्रत्यक्षं समाजे देवदैत्ययोः ।
बृहस्पतिरुवाचशृणुष्व मामकं वाक्यं तारे तरललोचने । कस्यायं धियते गर्भो भवतीन्दोर्ममाथवा ॥ २५
पितोवाचएवं मुहुर्मुहुः पृष्टा सा च लज्जावती शुभा । यदा न कथयामास किंचित्तात तदग्रतः॥ २६ तदाऽयं पश्यतां तेषां देवानां च सुरद्विषाम् । उत्पन्नस्तामुवाचेदं जननी च रुषाऽन्वितः ॥ २७
* संघिराषः ।