SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ 10 महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डे- । श्रीभगवानुवाचभो भो द्विजवरैतन्मे तीर्थ मधुवनं शुभम् । विश्रान्तिसंज्ञकं स्नानात्सर्वकामोपपादकम् ॥ ९५ अत्र त्वया स्नानकाले वाञ्छितं मम दर्शनम् । तुभ्यं हि तन्मया दत्तं ब्रह्मादिसुरदुर्लभम् ९६ . त्यन देहमिमं विप मानुषं दिव्यमामुहि । आयाहि मगृहं साधं मयाऽऽरुह्य खगेश्वरम् ॥ ९७ श्रीनारद उवाचइत्याकर्ण्य वचस्तस्य श्रीपतेः स मुनीश्वरः । तुष्टाव प्रणतो भूत्वा जल एव विशां पते ॥ ९८ मुनिरुवाचश्रीपने श्रीकराम्भोजसंमर्दितपदाम्बुजम् । भवतो भवतापघ्नं वन्दे त्रिदशवन्दितम् ॥ ९९ त्वदीयमायया नाथ मोहिता येऽत्र जन्तवः । तेषां कदाचिनिस्तारो न कृपामन्तरेण ते ॥१०० सत्तीर्थसेवनादीश तथा सजनसंगमात् । पुंसां भक्तिस्तु येषां वै जायते कृपया तव ॥ १०१ साधुभिर्बहु उदीरितं हरे यो निशम्य गुणकीर्तनं तव । कीर्तयत्यखिलपापनाशनं मातृगर्भकुहरे स नो पतेत् ॥ श्रीपते तव जनस्य मानसं दैवतस्तु पतितं महारणे । गुण्ठितं च रजसा जहाति नो निर्मलत्वमिव रत्नमुत्तमम् ।। १०३ यः पुमान्पतति ते पदाम्बुजे दण्डवत्पुलकमङ्गके दधत् । सोऽन्वयं नयति तावकं पदं स्वं च वाञ्छितमशेषयोगिभिः॥ जीव एव तव मायया विभो मोहितो भ्रमति विश्ववर्त्मसु । त्वत्कृपाललितलोचनाश्चलैस्तत्क्षणं तरति विश्ववारिधिम् ॥ श्रीनारद उवाचइति संस्तुत्य गोविन्दं दण्डवत्तस्य पादयोः । पपात स मुनिश्रेष्ठो जयेति मुहुरीरयन् ॥ १०६ श्रीपतिस्तं मुनिश्रेष्ठं दण्डवत्पतितं भुवि । उत्थाप्य बाहुभिस्तूर्ण सुपर्णे समरोपयत् ॥ १०७ तत्कुटुम्यं च विश्वात्मा वैकुण्ठं च जगाम ह । इत्येतत्कथितं राजशिबे मधुवनस्य वै ॥ १०८ माहात्म्यं सर्वपापघ्नं किमन्यच्छ्रोतुमिच्छसि । य इदं शृणुयान्मर्त्यः सर्वपापैः प्रमुच्यते ॥ १०९ इति श्रीमहापुराणे पान उत्तरखण्डे कालिन्दीमाहात्म्ये मधुवनमाहात्म्यवर्णनं नाम दशाधिकद्विशततमोऽध्यायः ।। २१०॥ (१६) आदितः श्लोकानां समष्टयङ्काः-४१९२४ १०४ १०५ अथैकादशाधिकद्विशततमोऽध्यायः । सौभरिरुवाचयुधिष्ठिरेदमाकर्ण्य नारदस्य वचः शुभम् । शिविरौशीनरो राजा विनीतस्तमुवाच ह ॥ १। शिबिरुवाचमुने मया तु माहात्म्यं श्रुतं मधुवनस्य वै । त्वन्मुखाकिंतु संदेहो ोकोऽस्ति मम मानसे ॥ २ येन धर्मात्मना सर्वे तारिता निजबान्धवाः । जन्मद्वयकृता यासीत्स कथं स्वैरिणीसुतः ॥ १ एनदा वक्ष्व भगवन्सर्व त्वं वेत्सि तत्वतः । अतीतं वर्तमानं च भविष्यमपि नारद ।।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy