SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ 7 1 २१० दशाधिकद्विशततमोऽध्यायः ] - पद्मपुराणम् । १६६५ ७० इत्याकर्ण्य वचस्तस्यास्तामहं पुनरुक्तवान् । प्रसूतिकाले दास्यामि पुत्रोत्पाद्यहमौषधम् ॥ ६५ तथेति सा वचो मह्यं प्रतिश्रुत्य गता गृहम् । अपेक्षमाणा तं कालं तस्थौ वाक्यप्रतीतिकृत् ६६ तस्यां गतायां भोस्तात चिन्तयाऽभवमातुरः । इत्यहं द्विजशार्दूल तच्छृणुष्व वदामि ते ।। ६७ पुत्रोत्पत्तिप्रतीत्येयं मह्यं दत्तवती पलम् । सुवर्णस्य न जानामि किमस्याः संभविष्यति ।। ६८ किमत्र करणीयं मे कथमेतत्सुवर्णकम् । पलप्रमाणं तिष्ठेद्वै दरिद्रस्य गृहे मम ।। ६९ एवं विमृश्य तद्दास्यास्तस्यै हस्तेन दापितम् । गर्भपातकरं तात मया दारुणमौषधम् ॥ तेनौषधेन तस्यास्तु गर्भस्रावोऽभवत्तदा । मासे तृतीये न ज्ञातं चिह्नं पुरुषकन्ययोः ॥ तदा सा मे गृहं प्राप्ता विषण्णा गर्भस्रावतः । अथाऽऽर्थयत्सुवर्ण तन्निराशा पुत्रजन्मनि ॥ ७२ तदाऽहमिष्टकाचूर्ण भस्मना च समन्वितम् । हरिद्राचूर्णसंयुक्तं साम्बु तस्या अदर्शयम् ॥ एतच्चूर्ण कृतं मातस्त्वत्पुत्रोत्पत्तये मया । त्वद्दानाद्विगुणं द्रव्यं लग्नमेतस्य साधने ॥ इत्युक्ता सा मया तात त्यक्त्वा चूर्ण गृहं ययौ । मामुक्त्वेति ग्रहीष्यामि काले त्वत्तो द्विजोत्तम ।। एवं मया कृता तात भ्रूणहत्याऽतिदारुणा । ययाऽतिकुत्सिते योनित्रितये भ्रमितं मया ।। ७६ त्वत्प्रसादादहं मुक्तः सांप्रतं स्थावरत्वतः । देह्यनुज्ञां मुनिश्रेष्ठ याम्यहं ह्यलकां शुभाम् ॥ ७७ ७१ ७३ ७४ श्रीनारद उवाच - एवमुक्त्वा तु राजेन्द्र तस्य तु प्रपितामहः । तेनाभिवन्दितो मूर्ध्ना प्रययौ दिशमुत्तराम् ॥ विमानेन विचित्रेण किंकिणीजालमालिना । नृत्यद्गन्धर्वतुष्टेन मणिप्रकरशोभिना । अथ तस्य महाराज विप्रस्य प्रपितामही । उवाच स्वप्रपौत्रं तं विमानवरमास्थिता || प्रपितामह्युवाच - 26. ७९ ८० ८१ ८२ नान्यत्र कुत्र गन्तासि पुण्येनानेन सुव्रत । विना पद्मापतेः पादपद्मचिह्नितमन्दिरम् ॥ अयं मम पतिः पापो मुने त्वत्प्रपितामहः । वारितोऽपि मया पापमाचचार सुदुष्टधीः ॥ सोऽपि त्वयाऽतिपापात्मा तारितो दुःखसागरात् । शक्यते केन वै कर्तुं तावकं गुणवर्णनम् ||८३ २०९ श्रीनारद उवाच - ८५ इत्युक्त्वा साऽपि राजेन्द्र पतिलोकं जगाम ह । अलकायां चिरं पत्या तेनैव मुमुदे सह ॥ ८४ अथ ते मुनिपुत्रस्य सर्वे मातामहादयः । सपत्नीकाः समारुह्य विमानेषु ययुर्दिवम् ॥ सोऽपि द्विजवरस्तस्मात्तीर्थात्स्वपितुराश्रमम् । गत्वा तं सर्ववृत्तान्तं स्वपित्रे समवर्णयत् ॥ ८६ सोऽपि तत्र गतः सार्धं कुटुम्बेन वने मधोः । चकार पर्णशालां वै विश्रान्तेस्तु समीपतः ।। ८७ तत्र विश्रान्तितीर्थे तु त्रिकालं स्नानमाचरन् । नाकरोद्विष्णुलोकेऽपि स्पृहां स मुनिसत्तमः ॥ ८८ एकदा जलमध्ये स स्नानं कुर्वन्मुनिर्नृप । आचकाक्षे च भविता कदा मे हरिदर्शनम् ।। ८९ एवं कामयमानस्य मुनिवर्यस्य भूपते । आजगाम त्वरायुक्तः पक्षिराजासनो हरिः ॥ ९० [*लक्ष्म्या वक्षस्थया सार्धं चतुर्बाहुधरो हरिः ] । नवीनघनवर्णाभो विद्युद्वर्णाम्बराहृतः ॥ ९१ कौस्तुभोद्भासिसद्वक्षाः शङ्खचक्रगदाब्जभृत् । वनमालालसत्कण्ठो मकराकृतिकुण्डलः ।। फुल्लाम्बुजपलाशाक्षः स्वलकालंकृताननः । विद्रुमाकारकरजोऽरुणहस्ताङ्घ्रिसत्तलः ॥ उवाच तं द्विजश्रेष्ठं दन्तभासा विभासयन् । शरभिशापतिस्तोमतिरस्कारकृता दिशः ॥ ९.२ * इदम क. स. ज. पुस्तकस्थन् । ९३ ९४
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy