________________
१६६४ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेनारद उवाचइत्युक्त्वा साऽपि तन्माता निष्कामाय स्वसूनवे । ययौ त्रिविष्टपं राजशिरसा तेन वन्दिता४१ ततः पितामहस्तस्य स्वपौत्रं तं द्विजोत्तमम् । उवाच वचनं भूप हरेबिभ्रत्स्वरूपताम् ॥ ४२
पितामह उवाचवत्स वत्स चिरं जीव लभस्व निजवाञ्छितम् । त्वत्प्रसादाद्वयं तीर्णा दुस्तराद्भवसागरात्॥४३ पितामहोऽहं ते वत्स तवेयं च पितामही । मृतं माऽनुगता साध्वी सालोक्यमचिरं गता ॥ ४४ अद्य त्वयाऽत्र विश्रान्तौ विहिते श्राद्धकर्मणि । आवयोस्तु हरेर्लोके लब्धा तस्य स्व(स)रूपता॥
नारद उवाचएवमुक्त्वा तया साधे स्वस्त्रिया भूपसत्तम । ब्रह्मलोकमतिक्रम्य वैकुण्ठं स ययौ द्विजः॥ अथ प्रोवाच राजेन्द्र वचस्तत्मपितामहः ॥
४६ प्रपितामह उवाचयत्ते तत्कथयाम्यद्य शृणुष्वैकमना द्विज । भो भो वत्स महाभाग तवाहं प्रपितामहः ॥ भ्रूणहत्याफलेनाहं शौकरी योनिमाप्तवान् । ततो विनिर्गतस्तात श्वाऽभवं पापपीडितः॥ ४८ ततः स्थावरतां प्राप्तो विन्ध्यपर्वतसत्तमे । तत्रापि चिरकालेन स्थितः स्थावरतां दधत् ॥ ४९ हस्तिना केनचित्तात मूलादुत्पाटितो बलात् । तस्मिन्नेव ततः काले त्वया श्राद्धमकारि वै ॥५० अस्मिंस्तीर्थोत्तमे तात मुक्तोऽहं स्थावरात्ततः । प्राप्तोऽयं यक्षराजस्य नगर्यो वास उत्तमः॥५१ देह्यनुज्ञां द्विजश्रेष्ठ यामि तां त्वत्प्रसादतः । त्वां दिवारिहाऽऽयातो दृष्टस्त्वं पुण्यदर्शनः ॥ वीर्थ च सर्वतीर्थेषु श्रेष्ठं मधुवनं मया ॥
नारद उवाचइत्युक्तस्तेन राजेन्द्र मुनिपुत्रः स धर्मवित् । पप्रच्छ शिरसाऽऽनम्य तं निज प्रपितामहम् ॥ ५३
ऋषिरुवाचब्राह्मणानां कुले तात जातोऽसि त्वं गरीयसि । कथं विहितवान्पापं भ्रूणहत्याभिधं गुरो ॥५४ येन निन्द्यां समापन्नो भवान्योनिपरम्पराम् । समाचक्ष्व महाभाग यदि तत्स्मृतिरस्ति मे ॥५५
प्रपितामह उवाचपुराऽहं द्विजशार्दूल ब्राह्मणस्यैव जन्मनि । मन्त्रयविधानेन कृतवान्वृत्तमात्मनः॥ ५६ धनलोभेन नारीणां गर्भार्थमहमौषधम् । दत्तवांश्चैव नाशाय दैवोपहतचेतनः ॥ ५७ लोभो हि धनहीनानां जनानां ज्ञानमाहरेत् । शुचिकाले दिनाधीशः कुल्यानामिव जीवनम् ५८ ज्ञाने नष्टे जनस्तात पापमाचरते ध्रुवम् । पापानरकमानोति ततो याति कुयोनिताम् ॥ ५९ काचिदेका तदा नारी गुर्विणी मामपृच्छत । किं जनिष्याम्यहं विष पुत्रं वेत्यथवा स्त्रियम्॥६० तदाऽहमुक्तवांस्तां वै तब कन्या भविष्यति । पुत्रोत्पत्तिकृते तुभ्यं प्रदास्यामि महौषधम् ॥ ६१ इत्युक्ता च मया नारी दुर्बुद्धिस्त्रीशिरोमणिः । जग्राह मम पादौ तु दत्तं हेमपलं च मे ॥ ६२ इत्युवाच च सा मह्यं षदकन्या जनिता मया । सप्तमीयं त्वया चोक्ता जीविष्येऽस्या न जन्मनि तथा कुरु महाबुद्धे यथाऽहं वै न कन्यकाम् । जनयिष्यामि विप्राय निजप्राणविनाशिनीम् ६४
स्व. ज. ते।