________________
२१० दशाधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१६६३ पूर्वजन्मनि या माता पिता यश्च महीपते । तयोश्च पितरौ यौ हि यो च राजन्पितामहौ ॥ १७ यः प्रमातामहश्चापि पितरो राजसत्तम । पित्रादीन्यसपत्नीकांस्तानुद्दिश्य यथाविधि ॥ १८ कुशासनानि दवावै ददौ पिण्डान्पडेव हि । गन्धादिभिश्च संपूज्य मध्यपिण्डविसर्जनम् ॥ १९ कृत्वाऽऽघ्राय च वामांसे पिण्डपात्रं(ण्डान्पात्रे)न्यवेशयत् । जलपात्रं तदादाय वाजे वाजे पठन्निति पादार्घ च पुनर्दत्वा दक्षिणाद्यैरतूतुषत् । आद्वारं ताननुव्रज्य तेभ्यो लब्ध्वाऽनुशासनम् ॥ २१ बुभुजे च स्वयं राजन्बान्धवैः सह स द्विजः । एवं समाप्य राजेन्द्र श्राद्धं स द्विजसत्तमः ॥ २२ पूर्वसंवन्धिनां तत्र तीर्थे मधुवने शुभे । यदा चचाल शान्तात्मा पितुराश्रमकं प्रति ॥ २३ तदा संमिलिता मार्गे सर्वे ते श्राद्धभोजिनः । विमानपटकमारूढा दिव्याभरणभूषिताः॥ दिव्याम्बरधरा राजनित्यूचुस्ते द्विजोत्तमम् ॥
२४ पितर ऊचु:भो वत्स विप्रशार्दूल वृणीष्व वरमुत्तमम् । तीर्थेऽत्र कुर्वता श्राद्धं भवता तारिता वयम् ॥ २५ वयं गणत्वमापन्नाः श्रीपतेस्त्वत्प्रसादतः । प्रार्थयस्व महाबुद्धे यदिष्टं तव चेतसि ॥ २६
मुनिपुत्र उवाचके यूयं कुत आयाता गणत्वं हि कुतो गताः । उपकारं विना कस्माद्वरं यन्मे प्रयच्छत(थ)॥२७
नारद उवाचइत्याकर्ण्य वचस्तस्य पूर्वजन्मसुतस्य वै । पिता प्रोवाच यो दुःखाद्भक्षयित्वा मृतो विषम् ॥२८
पितोवाचअहं तव पिता विप्र पूर्वजन्मनि भूसुरः । भार्यया व्यभिचारिण्या मात्रा ते पीडितो भृशम्॥२९ अतीवदुःखमापन्नो भक्षयित्वा विषं निशि । अपमृत्युं गतस्तस्मादभवं रजनीचरः॥ एकं मन्वन्तरं तात शतपञ्चदशाधिकम् । वर्षाणां च व्यतीतं तद्राक्षसत्वं गते मयि ॥ ३१ इदानीं पोडशाब्दे तु त्वया श्राद्धे कृतेऽत्र वै । पुण्ये मधुवने तीर्थे देवत्वं प्राप्तवानहम् ॥ ३२ एतद्विमानमायातं स्वर्गादिन्द्रप्रणोदितम् । सगणं साप्सरोवृन्दं ममाऽऽरोहणहेतवे ॥ अत्र तुभ्यं वरं दातुं सगणः साप्सरोगणः। विमानवरमारुह्य गच्छन्स्वर्गेऽहमागमम् ॥ ३४ वरं वरय भद्रं ते न विलम्बसहा वयम् । ऐरावतगजारूढः सुरेशो मामवेक्षते ॥
नारद उवाचइत्युक्त्वा निजवृत्तान्तं दत्त्वा च निजसूनवे । तत्मार्थितां हरेभक्तिं जगाम स दिवं नृप । अथ प्रोवाच तन्माता पूर्वजन्मसुतं च तम् ॥
मातोवाचत्वत्प्रसादादहं जाता देवी मुक्ता च पापतः। प्राप्तं शच्याः सखीत्वं मे पापयाऽपि द्विजोत्तम३७ त्वयाऽत्र विहिते श्राद्धे तीर्थे विश्रान्तिसंज्ञके । प्रार्थयस्व महाभाग निजचित्तसमीहितम् ॥ ३८ ददामि ते यतोऽस्माकं देवीनां न वचो मृषा । येन पापेन जाताऽहं गोधा च पितृकानने ॥ ३९ नरके चिरमास्थाय तत्त्वं वेत्सि द्विजोत्तम । अनुजानीहि मां पुत्र पुलोमतनया दिवि ॥ मामपेक्षत आकाशे तृता देवाङ्गनागणैः॥
३०
१ झ. मध्ये पि'। २ ङ. झ. अ. "पिण्डान्विस । ३ ड. झ. अ. पित्राच्य)पा।