________________
।
१६६२ महामुनिश्रीव्यासप्रणीतं
[ ६ उक्तरखण्डेनिशम्य पुत्रवचनं मातृदुःखनिवेदकम् । उवाच स मुनिश्रेष्ठः पुत्रं प्रणतकंधरम् ॥ ७२
मुनिरुवाचहे तात मातरं स्वीयां शीघ्रमुद्धर दुर्गतेः । नयविद्भूपतिः शत्रोर्जयलक्ष्मीमिवाऽऽहवे ॥ ७३ न तारयति यः पुत्रो मातरं पितरं स्वकम् । दुःखात्स याति नरकं यदि तारयितुं क्षमः॥ ७४ स्वपुत्रात्माप्य पानीयं पिण्डांश्च वरतीर्थके । पितरो नरकात्स्वर्ग स्वर्गाद्यान्ति हरेः पदम् ॥ ७५ तस्मादाशु समुत्तिष्ठ गच्छ खाण्डवकानने । तत्रास्ति यमुना पुण्या मुनिवर्यनिषेविता ॥ ७६ तत्तीरेऽस्ति हरिप्रस्थं सर्वतीर्थमयं ततः । पुण्यं मधुवनं तत्र विष्णुना स्थापितं स्वयम् ॥ ७७ तत्र स्नात्वा तु विधिवत्कृत्वा नित्यक्रियां निजाम्। तामुद्दिश्य कुरु श्राद्धं स्वासोश्च कुरु क्रियाम् त्वया तत्र कृते श्राद्धे तस्याः सद्गतिमिच्छता । सा प्राप्स्यति हरेर्लोकं हित्वा गोधामुल्वणम् गयायां पिण्डदानेन यत्पुण्यं तात जायते । ततः शतगुणं पुण्यं सद्भिर्मधुवने स्मृतम् ॥ ८० इदानीं वर्तते तात कन्याराशिगतो रविः । पुत्र गत्वा कुरु श्राद्धं पूर्वानुद्दिश्य बान्धवान् ॥ ८१
इति श्रीमहापुराणे पाद्म उत्तरखण्डे कालिन्दीमाहात्म्ये मधुवनमहिमवर्णनं नाम
____नवाधिकद्विशतबमोऽध्यायः ॥ २०९ ॥ (१५) आदितः श्लोकानां समष्ट्यशाः-४१८१५
अथ दशाधिकद्विशततमोऽध्यायः ।
नारद उवाचइत्याकर्ण्य पितुर्वाक्यं स जगाम त्वरान्वितः । पुण्यं मधुवनं राजन्गयाशतगुणाधिकम् ॥ १ तत्तीरवासिनो विप्रान्सायमामन्त्र्य मत्रवित् । काले पुनः समाहूय बभापे स्वागतं वचः॥ २ ततः प्रक्षाल्य तत्पादौ गन्धाद्यैरभिपूज्य च । पादाय॑मददात्पीत्या सव्येन स्वयमाचमत् ॥ ३ ततस्तान्ब्राह्मणानीत्वा श्राद्धदेशे न्यवेशयत् । कुशाम्बुतुलसीपुष्पगन्धाक्षततिलैः सह ॥ ४ पूरयित्वा कर्मपात्रं पुण्डरीकाक्षमस्मरत् । देवताभ्य इति श्लोकं त्रिः कृत्वा सोऽपठविजः॥ ५ सतिलशोधितकुर्शविदधे बन्धनं ततः । अग्निष्वात्तेति मत्रेण पूर्वादीनां दिशां क्रमात् ॥ ६ रक्षोभूतेति मत्रेण नीवीबन्धं व्यधाच्च सः। ततः प्रतिज्ञामाधाय ददौ द्विजकुशासनम् ॥ ७ पितृन्समाहृयामास स तदा ब्राह्मणोत्तमः। दत्त्वा ततस्तु हस्ताय॑ पात्रं न्युब्जी चकार वै ॥ कृत्वा गन्धादिदानं च पुनः सव्येन चाऽऽचमत् । सव्यापसव्येन तदा कृत्वा पात्राणि स द्विजः९ तेर्ब्राह्मणैरनुज्ञातश्चक्रेऽनौकरणं ततः। आज्यादिहविषा राजस्तान्यमन्त्र (भाग्यपूरयत् ॥ १० अनुत्तानोत्तानपाणिः कुर्वन्पात्रावलम्बनम् । पपाठ पाठितो विप्रैः पृथ्वी त्वेति द्विजन्मनाम् ११ असंस्कृतप्रणीतानामिति मत्रेण स द्विजः । दर्भेषु दक्षिणाग्रेषु ददौ च विकिरासनम् ॥ १२ अग्निदग्धेति मत्रेण घृतमिश्रान्नमक्षिपत् । जलेन सह राजेन्द्र विष्टरे कुशकल्पिते ॥ १३ सव्येन पुनराचम्य ददौ चुलकजीवनम् । तृप्ताः स्थेति च संपच्छच तृप्ताः स्म इति भाषितः१४ शेषानभोजने तेषां जग्राहाऽऽज्ञां द्विजन्मनाम् । पिण्डार्थ वेदिका कृत्वा वितस्तिप्रमितां द्विजः॥ रेखां चकार दर्भेण दक्षिणाभिमुखीं नृप । ये रूपाणीति मत्रेण दधेऽग्निदिशि चोल्मुकम् ॥ १६
१ क. ख. च, ज, झ. ढ. यत्फलं। २ च. 'नं रम्यं गया। अ.नं तत्र गया। द.नं गत्वा गया। ३ क. स.
च.ज.म.अ, दत्त्वा
।