________________
१२६६
महामुनिश्रीव्यासप्रणीत-.. [ ६ उत्तरवण्डेरुण्डदोर्दण्डमुण्डैश्च कटिपृष्ठकरोरुभिः । पतन्ति दानवाः शूराः पूरिता वसुधा नृप ॥ १३ एवंविधं रणं दृष्ट्वा हरमत्यन्तदुर्जयम् । भुवने च तथाऽन्यानि दृष्टवाल्लँक्षणानि सः॥ १४ तेजोऽन्यदेव नक्षत्रशशाङ्कस(श)कलादिषु । उद्घाटितजगत्कोशमन्यदेव रवेर्महः ॥ १५ भग्नः पुनश्चिन्तितवांस्ततो जालंधरो नृप । न दृष्टा सा मया गौरी यां मामाहेति नारदः ॥ १६ सांप्रतं शाश्वते स्थाने कथं द्रक्ष्याम्युमां स्थिताम्। तां हि द्रष्टुं व्रजाम्यादौ पश्चाद्योत्स्यामि शंभुना।। चिन्तयित्वेति मनसा दैत्यं प्राहार्णवात्मजः ॥
जालंधर उवाचशुम्भ चण्डजये वीर मम तुल्यपराक्रम । धृत्वा मत्सदृशं रूपं सङ्घामं कर्तुमर्हसि ॥ १८ तव युद्धस्य भारोऽयं शिबिरस्य बलस्य च । अहं यास्यामि तां द्रष्टुं गौरी म चित्तहारिणीम् १९
नारद उवाचइत्युक्त्वाऽथ ददौ तस्मै स्वाङ्गादुतीर्य मण्डनम् । वर्मशस्त्रादिकं दत्त्वा रथं सारथिसंयुतम् ॥ २० दुर्वारणेन सहितः सैन्यं मुक्त्वोदधेः सुतः । अलक्षितस्ततो गत्वा गुहां गुप्तां तु पार्थिव ॥ २१ मानसोत्तरशैलस्य हररूपं दधार सः । धृत्वा दुर्वारणो रूपं नन्दिनः सदृशं तथा ॥ २२ अथाऽऽरुरुहतुः शैलं छद्मशंकरनन्दिनौ । यत्राऽऽस्ते शिखरे गौरी सखीभिः सहिता नृप ॥ २३ तमायान्तं शरैभिन्न स्कन्धमालम्ब्य नन्दिनः । रक्ताक्तमम्बरं दृष्ट्वा भवानी विस्मिताऽभवत् २४ सख्यस्तस्या जयाद्यास्ता जग्मुस्तं संभ्रमान्विताः । शंकरस्यान्तिकं गत्वा पप्रच्छुस्तं सुदुःखिताः
मख्य ऊचु:किं जातं तव देवेश केन त्वं संगरे जितः । सशल्यस्त्वं कथं नाथ संसारीव परोदिषि ॥ २६
नारद उवाच - इत्युक्तः प्रददौ ताभ्यो भूषणानि पृथक्पृथक् । उत्तार्य शनकैरङ्गाद्वासुकिप्रभृतीनि च ॥ २७ गणेशस्कन्दशिरसी छिन्ने कुक्षौ विलोक्य च । हा स्कन्द हा गणेशेति हा रुद्रेत्यम्बिकाऽरुदत्॥ तस्याः सख्यस्ततः सर्वा रुरुदुः शोककर्शिताः। अत्रान्तरे तदा नन्दी जगाद गिरिजां प्रति । दुर्मनस्कां निरानन्दां हस्तविन्यस्तमस्तकाम् ।।
नन्धुवाच-- पश्य देवि भवं बाणैर्दारितं संगरेऽसुरैः। पीडितं जर्जराङ्गं च त्वमेनं परिपालय ॥ ३० मणिभद्रो वीरभद्रः पुष्पदन्तश्च वीर्यवान् । दमनो धूमतिमिरः कूप्माण्डाद्या रणे हताः ॥ ३१ चण्डी भृङ्गी किरीटी च महाकालश्च शृङ्खली । चण्डीशो गुप्तनेत्रश्च कालाद्याश्च हता रणे ॥ ३२ विनायकस्य स्कन्दस्य शिरसी भ्रमता मया । दृष्टे महारणे देवि इत्युक्त्वाऽथ पुरोऽक्षिपत्॥ ३३ तच्छ्रत्वा नन्दिनो वाक्यं शिरसी गृह्य पुत्रयोः । पार्वती विललापोचैः पुत्र पुत्रेति जल्पती॥३४ तारकारे कथं युद्धे हतस्त्वं सिन्धुसनुना । त्वं हि त्रिवासरो देवैः सेनापत्येऽभिषेचितः॥ ३५ तदा त्वया कथं वीर तारकाख्यो निपानिनः। नीलकण्ठेन किं त्यक्तो यतस्त्वं पतितो भुवि ३६ स्नुपामुग्वं न दृष्टं च मया पुत्रास्तभाग्यया । न भोगा वत्स ते भुक्ताः संसारस्यापि येऽभवन् ३७
५ च. शिखरे । २ ङ. म् । नहिं द्र । ३ क. ख. च. ज. झ. स्तं मुदाऽन्विताः । ४ इ. दम्भनो ।