________________
१४ चतुर्दशोऽध्यायः ]
पद्मपुराणम् ।
१२६५
५७
ततो महानिनादो ऽभूदैत्यप्रमथसैन्ययोः । तयोरभून्मियो राजन्संविमर्दोऽथ दारुणः ॥ ततो नन्दी महाकालः कालस्कन्दो महाबलः । माल्यवान्पुष्पदन्तश्च वृषली स्वर्णदन्तिकः ॥ ५८ चण्डीशो मदनश्चण्डः कूष्माण्डो गुप्तलोमकः । ये ये पूर्व रणे भग्नाः प्राप्तास्ते रणसंकटे ।। ५९ शिवस्य पुरतो दैत्या युयुधुस्ते महाबलाः । गणदानवयोधानां सङ्ग्रामोऽभूद्भयावहः ॥ ६० ततो गणानां विद्राव्य सैन्यं ते च महाबलाः । रणे संवेष्टयामासुः शरौघैः सर्वतः शिवम् ॥ ६१ शूलैः कुन्तैर्गदाभिच मुद्गरैः परिघैरपि । इन्द्रियाणि यथाऽऽत्मानं विषयैः पञ्च पञ्चभिः ।। ६२ जघानाथ रणे दैत्याशं भुर्बाणैः सुदारुणैः । यथाऽश्वमेधः पापानि हन्ति स्नानेन तत्क्षणात् ६३ इति श्रीमहापुराणे पाद्म उत्तरखण्डे नारदयुधिष्ठिरसंवादे जालंधरोपाख्याने महादेवसमागमो नाम त्रयोदशोऽध्यायः ।। १३ । आदितः श्लोकानां समष्ट्यङ्काः- - ३२३५३
अथ चतुर्दशोऽध्यायः ।
नारद उवाच --
ततो जालंधरः श्रुत्वा दैत्यकोलाहलं रणे । आजगाम रथारूढो यत्र देवः सदाशिवः ।। सारथिं खट्टरोमाणं कोपात्सत्वरमब्रवीत् ॥
जालंधर उवाच --
संप्रेषय रथं शीघ्रं सहस्रहययोजितम् । हन्मि तं तापसं सर्पजराभस्मास्थिभूषितम् ।। व्रुषारूढस्य का शक्तिः पङ्गोर्युद्धे मया सह ||
उल्बणगुणमभ्युदितं क्षुद्रो द्रष्टुं क्षणं न सहत इति । हित्वा तनुमपि शलभः शुभ्रां दीपार्चिषं हरति ॥
नारद उवाच --
इत्युक्त्वा खड्गरोमाणमाभाष्य च ततोद्धतः । गृहीत्वा कार्मुकं घोरं रथेनाधावत द्रुतम् ॥ ४ तं रुरोध तदाऽऽयान्तं वीरभद्रः शितैः शरैः । निरुच्छ्वा (उदश्व) सीत्कू (त्स) तेनापि सकाये - (कोपे) न शरैर्वृतः ॥
देवैर्यद्यपि तुल्योऽभूद्भुतेशस्य परिग्रहः । तथाऽपि किं कपालानि तुलां यान्ति कलानिधेः || ६ विव्याध मणिभद्रोऽपि शरैः सागरनन्दनम् । पाशेन मणिभद्रं तु हत्वोवाच समुद्वचः ॥
७
जालंधर उवाच -
एहि योद्धुं महादेव शस्त्राभ्यासोऽस्ति ते यदि । त्वं मां प्रहर न त्वाऽहमादौ हन्मि जटाधरम् ८
नारद उवाच -
इति ब्रुवन्तं तं वीरभद्रोऽथ सायकैः । पूरयामास संकुद्धो यथा पद्मं रविः करैः ॥ मणिभद्रोऽथ गदया सैन्यं तस्य समाहनत् । रथोपरि रथं वीर तुरगं तुरगोपरि ॥ गजोपरि गजं हत्वा पातयामास भूतले । रक्तपङ्कारुणा भूमिः संजाता दुर्गमा क्षणात् ॥ शैवाश्च गणमुख्याश्च दानवाञ्जघ्नुराहवे । पतन्ति दानवाः शूरा गतप्राणा महीतले ।
* संधिरार्षः ।
१ ङ. विनायकः । २ . देवो वृषध्वजः । मा । ३ ङ. शतैः । ४ ८. शैलाच गं ।
१५९
९
११
१२