________________
१२६४
महामुनिश्रीव्यासप्रणीत -
[ ६ उत्तरखण्डे
३७
1
३८
३९
शुण्डायां मुष्टिघातेन हतः पातालकेतुना । आयुधैर्जर्जरं चक्रे भृङ्गीशं रोमकण्टकः ॥ भृङ्गीशोऽपि रणाद्भीतस्त्वरन्नेव गिरिं ययौ । सशस्त्रं धूम्रवर्ण च शुभ्रं केतुमुखोऽपतत् ॥ गणं गिलितवान्दैत्यो महाकायं महाननः । हाहाकारो महानासीद्विलिते केतुना गणे ॥ जैम्भस्य निशितैर्बाणैश्छिन्नाङ्गोऽथ विनायकः । शुण्डादण्डं परशुना तस्य चिच्छेद दन्तिनः ४० जम्भासुरो जघानाथ शक्त्या लम्बोदरोदरम् । मूषकोऽपि शरैर्भिन्नः प्रविवेश गुहामुखम् ॥ विनायकः प्रहारार्तो विललापाssकुलो रणे ।
४१
गणेश उवाच -
हा मातस्तात हा भ्रात मूषक मम प्रिय ॥
४२
नारद उवाच -
४३
गणेशक्रन्दितं श्रुत्वा भगवानागतस्तदा । समेत्य कूटादन्यस्मात्पार्वत्योक्तः शिवस्तदा ॥ पार्वत्युवाच -
हेरम्बो वध्यते दैत्यैः स्कन्दोऽपि विनिपातितः । शिव किं क्रीडसे शैले रक्ष पुत्रौ गणानपि ॥ सदा शूलादिशस्त्राणां धृतानामद्य वै क्षणः ।
४४
नारद उवाच --
४६
अथ गौर्या वचः श्रुत्वा वीरभद्रं शिवोऽब्रवीत् । वृषः सज्जीयतां शीघ्रमित्युक्तः स तथाकरोत् बबन्ध मुकुटं तस्य शृङ्गयोर्भास्करप्रभम् । कण्ठे घण्टाशतं बद्ध्वा कर्णयोर्दर्पणौ धृतौ ॥ स्कन्धे च किङ्किणीजालं चरणे नूपुरं महत् । पुच्छे चामरसाहस्रं तस्य पाशाष्टकं मुखे || ४७ कल्याणी च तदा देवी सर्वस्याऽऽद्या व्यवस्थिता । पाशाष्टकेन संयुक्ता तत्र खड्गधराऽम्बिका न्यस्तानि सर्वशस्त्राणि स वृषः सज्जितो बभौ । पार्वत्या भूषितः सोऽथ निजया घण्टमालया ॥ कृतं च तिलकं देव्या प्रोक्तः सत्कृतिपूर्वकम् ॥
I
४९
पार्वत्युवाच -
हरस्त्वया न मोक्तव्यो वृषेन्द्र रणसंकटे । आगन्तव्यमरीञ्जित्वा शंभुना सह संगरे || नारद उवाच -
इति श्रुत्वा वचो देव्या हरो वृषं समारुहत् । धृत्वाऽऽयुधसहस्रं तु निजालंकारभूषितः ॥ रणं गच्छामि तां (जिगमिषु :) प्राह पार्वतीं प्रति सादरम् ।
५१
५०
शिव उवाच -
त्वं तिष्ठसि स्वरूपेण एकाकिन्यपि सस्पृहा । भामिनीदुरभिप्राया दानवा हि समागताः ॥ तस्मात्त्वयाऽऽत्मनैवाऽऽत्मा रक्षणीयो वरानने ॥
५२
नारद उवाच
५४
इत्युक्त्वा वृषभारूढो ययौ रुद्रो रणाङ्गणम् । त्रिंशन्महानसाहस्रैः प्रमथानां वृतः शिवः ॥ ५३ वीरभद्रो रथेनाऽऽशु सिंहयुक्तेन सत्वरः । वामपार्श्वे महेशस्य शूरो रक्षति पार्थिव ॥ मणिभद्रोऽश्वयुक्तेन रथेन परवीरहा । दक्षिणं धूर्जटेः पार्श्व संरक्षति धनुर्धरः ॥ तुङ्गादुत्तीर्य शैलेन्द्राद्रणं प्राप्तो गणैः सह । दृष्ट्वा जगर्जुस्ते दैत्या महेशानं वृषस्थितम् ॥
५५
५६
१ क. ख. न. ज. झ. सहमा । २क. ख. च. ज. झ. कायो म' । ३ च झ. इ. जृम्भस्य । ४ ङ. सूर्याष्टकं । । मानि
५.
2