________________
१३ त्रयोदशोऽध्यायः] पद्मपुराणम् ।
१२६३ शुभ्रं केतुमुखो हन्तुं ययौ जम्भो विनायकम् । हासं पातालकेतुश्च भृङ्गीशं रोमकण्टकः॥ ५ युयुधुः कोटिशो रुद्रगणा दैत्याः परस्परम् । पश्यतोरुभयोस्तत्र स्वामिनारिति ते] युधि ॥ ६ दृढपहारिणो जघ्नुर्गणा दैत्याः शरैरथ । नन्दी मुमोच तान्बाणान्महासारो यथा नगे ॥ ७ ततः संपूरयामास मुखं शुम्भस्य पत्रिभिः । यथा पर्णचर्य तो मन्दरस्येव कंदरम् ॥ ८ शुम्भोऽथ कार्मुकं त्यक्त्वा रथात्तं प्रत्यधावत । उत्पाठ्य च गिरिं तेन जघान हृदि नन्दिनम्॥९ नन्दिनो हृदयं भित्त्वा चूर्णयित्वा रथं रणे । पपात भूमौ स गिरिर्वनं प्राप्य गिरिं यथा ॥ १० मूर्छा प्राप्य क्षणात्संज्ञां वेगवान्स पलायितः । महाकालो निशुम्भेन मुद्गरेण हतो हृदि ॥ ११ आगत्य दैत्यं गदया जघान मुकुटोपरि । तं प्रहारमचिन्त्याथ निशुम्भोऽपि महाबलः ॥ १२ तं गृहीत्वा चरणयोर्महाकालं महाबलम् । भ्रामयित्वा करतलाच्चिक्षेप च ननाद च ॥ १३ स तद्वक्त्रानिलं पीत्वा ननाद रुधिरारुणः । पुष्पदन्तः शैलरोम्णा निहतो मुष्टिना मुखे ॥ १४ गदया शैलरोमाणं हत्वा भूमौ न्यपातयत् । तं दृष्ट्वा पतितं भूमौ गिरिकेतुर्महावलः ॥ १५ पुष्पदन्तं महाभीमं मुद्रेण व्यपोथयत् । पुष्पदन्तोऽथ खड्डेन गिरिकेतोः शिरोऽच्छिनत् ॥ १६ गृहीत्वा खडं चर्म च गिरिकेतुरधावत । शिरस्तं प्राह किं यासि मां त्यक्त्वा समरार्थिन(त)म्।। शिरोहीने च कायेऽस्मिन्कि तु धावन्न लजसे । इत्युक्ते शिरसा तेन कबन्धेन तु पादयोः॥१८ विधृतः पुष्पदन्तश्च कुक्षौ तीक्ष्णासिनाऽच्छिनत् । निश्चक्रामासुरः कुक्षेः शतशीर्षो महाबलः १९ द्विशताक्षिसमायुक्तः शतद्वयभुजाकुलः । भ्रमत्तस्य शिरो राजन्कबन्धोपान्तमागमत् ॥ २० तच्छिरः प्राप्तमालोक्य पुष्पदन्तोऽसिनाच्छिनत् । ततो भूकम्पनो नाम ज्वरो दैत्यभयावहः॥ पुष्पदन्तस्तदा तत्र द्वाभ्यां राजविघट्टितः । ज्वरेण तेन च क्लिष्टो दुःसहेनातिवेगिना ॥ २२ त्यक्त्वा शिवगणः संख्यं कम्पमानो गिरिं ययौ । कोलाहलो महाधन्वी माल्यवन्तं शरैत्रिभिः॥ विव्याध स्कन्धयोर्भाले माल्यवांश्च ततोऽसुरम् । बाणाहतो माल्यवता शस्त्रैर्नानाविधैः शितैः२४ कोलाहलः प्रहृतवान्दर्शयन्नात्मलाघवम् । सोऽपि हेतिव्यथां त्यक्त्वा माल्यवांश्च गणाग्रणी: २५ गिरिं गृहीत्वा तेनाऽऽजो कोलाहलमथाहनन् । निश्चक्राम ज्वरस्तस्माज्ज्वलनो नाम भीषणः२६ त्रिशीर्पो नवहस्तश्च नवपादोऽतिपिङ्गलः । स ज्वरो मोहयामास माल्यवन्तं स्वतेजसा ॥ २७ माल्यवान्समरं त्यक्त्वा पराक्रान्तो गिरिं ययौ । चण्डिर्भयानकेनाऽऽजी पाशेन हृदये हतः २८ हयो विनिर्गतस्तस्मात्क्षिप्तः सोऽपि च सागरे । कार्तिकेयो रणे राहुं सितैर्बाणः समाहनत् २९ आच्छाद्य शरजालश्च शीघ्र शक्तिं मुमोच ह । आपतन्तीं महाशक्ति ज्वलन्तीमिव तेजसा ॥ ३० दृष्ट्वा राहुः खमुत्पत्य कराभ्यां जगृहे द्रुतम् । स तां शक्तिं गृहीत्वा तु विनद्यांच्चैः पुनः पुनः३१ स्वर्भानुः शिरसोनोऽपि तस्य शक्त्या जघान तम् । वक्षस्यभ्यहनच्छक्त्या तद्धृत्तो निर्गता सरित् ॥ तया संप्लावितः पुत्रो महादेवस्य संयुगे । कथंचित्सा नदी रुद्धा समयूरो गिरिं ययौ ॥ ३३
श्रुत्वाऽर्णवजो ज्वरतः कटककदम्बस्य कर्कशं विरुतम् ।।
सुस्वरवचनविदग्धमपि कोकिलापतिं न सस्मार ॥ शरैः किरन्तं दहनममिना वर्वरोऽवधीत् । कूष्माण्डो निहतो मूनि सर्परोम्णाऽथ मुष्टिना ॥ ३५ पातालकंतुना हासो मुद्रेण समाहतः । तस्य देहाद्विनिष्क्रम्य हस्ती मुद्रमाभुनक् ॥ ३६
१ ज. अ. फ. बलः । श्रा । २ झ. प्र. दन्यो भ।