________________
१२६२ महामुनिश्रीव्यासपणीतं
[ ६ उत्तरखण्डेकचिदपि कार्यारम्भे कल्पः कल्याणभाजनं भवति।
नृप (न तु) पुनरधिकविषादान्मन्दीकृतपौरुषः पुरुषः ॥ तावदाजौ त्वया तस्मायोद्धव्यमतिपौरुषात् । यावयुद्धेनारिजयो मम वीर भविष्यति ॥ ५७
नारद उवाचइति शंभोर्वचः श्रुत्वा स च सारथिमब्रवीत् ॥
नन्धुवाचकोकतुण्ड रथं मेऽद्य समानय महामते ।।
नारद उवाचनन्दिनो वचनं श्रुत्वा सोऽपि स्यन्दनमाहरत् । द्वात्रिंशदश्वसंयुक्तं चक्रषोडशसंयुतम् ॥ ६० पष्टिध्वजसमोपेतं द्वात्रिंशयोजनायतम् । सर्वशस्त्रैश्च संपूर्ण प्राप्त(दृष्ट्वा) सामामिकं रथम् ॥ ६१ नन्दिनश्चक्ररक्षार्थ पुत्रौ स्कन्दविनायकौ । समादिष्टौ शंकरण संनद्धौ तौ सवाहनौ ॥ ६२ गणैः परिवृतो नन्दी वाग्भिः संपूज्य चेश्वरम् । नन्दी रथं समारुह्य निर्ययौ दानवान्प्रति ॥६३ विराजते तस्य मूनि च्छत्रं द्वादशयोजनम् । यावत्स निर्ययौ नन्दी तावत्ते दानवाः पुरः॥ ६४ शैलोपरि समारूढा दानवा घोरदर्शनाः । गणानामायुधैस्तीक्ष्णैनिहताः पतिता भुवि ॥ ६५ हन्यमाना गगैर्दैत्यास्तत्यजुईरतो गिरिम् । ततो भूमिगतांस्तस्मादवरुह्य शिलोच्चयात् ॥ ६६ जग्मुर्दै त्याशितैः शस्त्रैर्गगा राजन्महाबलान् । अनरै रावितं दृष्ट्वा रुरुधु ईत्यसैनिकाः॥ ६७ ततः समभवद्युद्धं गणानां दानवैः सह । शरवर्षमथात्युग्रं दानवानां दिवौकसाम् ॥ ६८ ततः समस्तान्मातङ्गाञ्जkः शिखिमुखा रणे । रथान्हयान्पदातींश्च काकतुण्डा महाबलाः ॥ ६९ हतानां दैत्यसंघानां संगरे भृशमायिनाम् । शिरोभिर्गगनं व्याप्तं प्रहसद्भिर्भयावहैः ॥ ७० मुक्तकेशारुणमुखैर्भीमदंप्राविलोचनः । स्कन्धैः कवन्धजङ्घोरुकटिपृष्ठनिकृन्तनैः ॥ चिता सर्वत्र वसुधा कबन्धै रुविरारुणैः ॥
__ततो विरावः सुमहान्बभूव दैत्येश्वराणां ध्वजिनीषु धावताम् ।
शंभोर्गणैः पातितसैनिकानां यथाऽर्णवानां नदतां युगक्षये ॥ इति श्रीमहापुराणे पान उत्तरखण्डे नारदयुधिष्ठिरसंवादे जालंधरोपाख्याने दैत्यसैन्यपराजयो नाम द्वादशोऽध्यायः ।। १२ ।।
आदितः श्लोकानां समष्ट्यङ्काः-३२२९०
अथ त्रयोदशोऽध्यायः ।
नारद उवाचदैत्यसैन्यं हतं दृष्ट्वा गणैर्नन्दिपुरोगमैः । क्रुद्धाः शुम्भादयो दैत्याः समाजग्मुर्गणान्पति ॥ १ . ततः शुम्भो महादैत्यो नन्दिना प्रत्ययुध्यत । महाकालं निशुम्भोऽथ कालो लोकेश्वरं रणे ॥ २ पुष्पदन्तं शैलरोमा माल्यवन्तं महाबलः । कोलाहलो रणे राजन्माप्तो मायाबलेन च ॥ ३ चण्डिर्भयानकं नाम राहुः स्कन्दमावत । कमाण्डं सर्परोमा च घर्घरो मांदनं तथा ॥ ४
१ क. ख. च. ज. झ. षः स्याद्वै। ता । २ फ. काक कुण्ड । ३ ङ. झ. अ. अमर रचितं । ४ फ. नुः सिंहमु । ५ क.न. च. ज. स. फ. मतं ।