________________
१२ द्वादशोऽध्यायः ] पद्मपुराणम् ।
१२६१ यत्र शंभुगणाक्रान्तनानाखेलाकुला द्रुमाः। भान्ति मन्मयभूपालयशसाऽसुधृता इव ॥ ३८ यत्र चन्दनकस्तूरीगन्धोन्मत्तालिसंचयाः। विभान्ति दग्धकंदर्पनिर्वाणाङ्गारसंनिभाः॥ ३९
यत्राङ्गनानां सकलं विलोक्य सौरभ्यमत्युत्तमकान्तिमिश्रम् । मन्ये परिष्वक्तमनोविनोदा कस्तूरिका गाहति कालिमानम् ।।
कचित्प्रवरगैरिकासमसमुल्लसत्पङ्कजं ___ लवङ्गदलसंनिभालंसलसच्चकोरं कचित् । कचिद्गिरिसरित्तटीतरणिवत्स्फुरत्कंदलं
चलनिचुलमञ्जरीविनयनम्रभृङ्गं कचित् ।। कचिदलितकोकिलाकुलितनूत्नचूताङ्कुरं ।
कुरङ्गकुलसेवितं प्रबलशालिमूलं कचित् । क्वचित्पवरसुन्दरैः सुरवधूपदैः पावनं।
वनं नयति विक्रियामिह मनो मुनीनामपि ॥ एवंगुणसमायुक्तं विलोक्य हरमन्दिरम् । विचित्रं चापि कैलासं सर्वरत्नसमाश्रयम् । अत्यन्तं विस्मितो दैत्यः प्रोवाच भृगुनन्दनम् ॥
जालंधर उवाच-- कस्मात्तं तापसं तात प्रवदन्ति भवादृशाः । तादृशी यस्य सा भार्या गृहमीदृमनोहरम् ॥ ४४
नारद उवाचतत्रादृष्ट्वाऽवदच्छंभुं हरः कुत्र गतः कवे । कथं मम भयाच्चेति पृष्टः प्रोवाच भार्गवः ॥ ४५
शुक्र उवाचदेव शंभुर्महाशैलमगम्यं मानसोत्तरम् । ययौ तत्र महादेवो गन्तुं चान्यैर्न शक्यते ॥
नारद उवाचइति काव्यवचः श्रुत्वा माह दैत्यो महाबलः ॥
जालंधर उवाचअहं जेष्यामि देवेशं त्वं पुरं गच्छ भार्गव ।
नारद उवाचइत्युत्का प्रययौ तत्र यत्रास्ते शंकरः स्वयम् । अपश्यत्तं गिरिवरं सिन्धुजो मानसोत्तरम् ।। ४९ तस्य षष्टिसहस्राणि योजनानां समुच्छ्रयः। स शैलो मानसो राजन्दैत्यसैन्यसमावृतः॥ ५० बहवो दैत्यराजानः शैलमारुरुहुर्रतम् । छत्रान्धकारं पर्यासीद्वाद्यनादेन वेपथुः॥ सैन्यकोलाहलस्तेषां पूरयामास रोदसी । अथैवमागतं दृष्ट्वा दैत्यसैन्यं महत्तदा ॥ अत्युच्चैः स गिरेः शृङ्गे स्थाप्य गौरी सखीताम् । भगवांश्च गणेः सर्वैः संनयुद्धदुर्मदैः।। ५३ त्रिंशन्महाजसाहस्रः प्रमथानांवृतः शिवः । उवाच नन्दिनं शंभुगणानामधिप त्वया ॥ ५४ प्रहतेव्यो महादेत्यो वीरो जालंधरो रणे । महाकालादिभिः शरेयांहि त्वं परिवारितः॥ ५५
१ फ. 'न्तकेलिदोला' । २ च. सुधिता । ३ छु. अ. मित्रम् । ४ ङ झ. अ. 'रत्कुण्डलं । ५ फ. जानो जालं. धरमुपाश्रिताः । तफमकैकशः सैन्यमाचक्रामाचलं दुतम् ।