________________
१२६०
महामुनिश्रीव्यासप्रणीत -
जालंधर उवाच -
यामि योद्धुं रणेऽहं त्वं सुखी तिष्ठ च सागरे ||
नारद उवाच -
१६
१७
लक्ष्म्या दत्ताक्षतस्तत्र केशवेनाथ पूजितः । स निर्गत्य हरेः स्थानात्समुद्र प्रमागतः || सोऽर्णवं प्रणिपत्याऽऽद्द तात यास्यामि दूरतः । नीलकण्ठं रणे जेतुमनुज्ञां दातुमर्हसि || पुत्रस्य वचनं श्रुत्वा यियासोः शंकरं प्रति । सिन्धुराजेन सोऽप्युक्तः पुत्र तं तापसं त्यज ॥। १८ भुङ्क्ष्व राज्यं मया दत्तं तापसं त्यज्य दूरतः । अत्यद्भुतः प्रतापस्ते त्वत्तुल्यो नास्ति भूमिपः ॥ taaraai ati aया वत्स धरातलम् । तत्र राज्ये वसुमती वैकुण्ठ इव राजते ॥ यो देवो दुर्जयो दैत्यैरानीतः सह स श्रिया । ममान्तिके वत्स वस शंकरं भिक्षुकं त्यज ॥ २१ एवमुक्तो वर्णवेन गिरिजां प्रति रागवान् । पितृवाक्यमवि (व) ज्ञाय आगत्य (तः) सुभटान्स्वकान् सज्जीभूतं तु युद्धाय जालंधरमुवाच ह ॥ २२ वृन्दोवाच
२०
नाथ युद्धं न कर्तव्यं राजेन्द्र कुत्सयोगिना । मनो निवर्त्य मां पश्य मवृत्तं पार्वतीं प्रति ।। २३ गौरीं त्वं वाञ्छसे कस्मात्पार्वती किं ममाधिका । तपस्विनी निरालम्बा संसक्ता स्थाणवे सदा ।। सुतानुरागिणी वन्ध्या तथा कृत्रिमपुत्रिका । या स्तुता नारदेन तां त्यजस्व भजस्व माम् २५
२६
नारद उवाच --
इति वृन्दावचः श्रुत्वा प्रत्युवाचार्णवात्मजः ॥
जालंधर उवाच
[ ६ उत्तरखण्डे
अदृष्ट्वा पार्वतीरूपं मच्चेतो न निवर्तते । वृन्दे त्वया जनपदो राजधानी मपाल्यताम् ॥ स्मर्तव्योऽहं सदा चण्डि यदि मां हन्ति शंकरः ॥
★
१५
२७
नारद उवाच -
२८
इति भर्तृवचः श्रुत्वा वृन्दा हाससमन्विता । जगाम शिविकारूढा पीठं जालंधरं तदा ॥ नारद उवाच -
२९ ३०
S
३१
३२
अथ प्रतस्थे कैलासं सिन्धुसूनुर्महायशाः । महापद्मसहस्राणां पष्ट्या सैन्येन संवृतः ॥ अत्रान्तरे परित्यज्य कैलासं शंकरो गतः । गणपुत्रप्रियायुक्तः कैलासं मानसोत्तरम् ॥ जालंधरस्ततः प्राप्तः कैलासं प्रथमेऽहनि । सेनां संस्थाप्य कैलास आलोकनकुतूहली ॥ दिव्यकेसरमन्दाररजःपुञ्ज परिसृताः । शीताम्बुसीकरासारैः प्रभुना वान्ति वायवः ॥ यत्र सिद्धाङ्गनापीनस्तनोतुङ्गतरङ्गिणः । मन्दारमकरन्दाढ्याः सुन्दरा वान्ति वायवः ॥ यत्राशोकरुचिस्निग्धादन्यासं च योषिताम् । विलोक्य दानवेन्द्रोऽभून्मनोरथसमाकुलः || ३४ [*ददर्श स तु कान्तारे पति॥ मालतीस्रजः । विद्याधरी कुचाक्रान्तकुङ्कुमा रुणपट्पदाः ॥ ३५ यत्र देवाङ्गनागात्रपरिष्वङ्गरसाकलाः ] । मामुवन्ति सुराः प्रीतिं स्वविम्वालोकहर्षिताः ॥ ३६ यत्र किंनरकान्तानां सुरतव्यञ्जितप्रभाः । विभान्ति सर्वतो राजन्मन्दाराशोकपल्लवाः ॥
३३
३७
* धनुविद्वान्तर्गतः पाठः फ. पुस्तकस्थः ।
१. २ ङ तथा । ३ क. ख. च. ज. इ. फ. 'हाबलः । म