________________
१२ द्वादशोऽध्यायः ] पद्मपुराणम् ।
१२५९ संपूज्य प्रेषयामास राहुं नन्दी गणाग्रणीः। अथ जालंधरं गत्वा कथयामास विस्तरात् ।। ५२ स्वर्भानुस्तस्य वृत्तान्तं गौरीरूपं मनोहरम् ।। इति श्रीमहापुराणे पाद्य उत्तरखण्डे नारदयुधिष्ठिरसंवादे जालंधरोपाख्याने कैलासादाहुप्रत्यागमनं नामैकादशोऽध्यायः ॥११॥
आदितः श्लोकानां समष्ट्यङ्काः-३२२१८
अथ द्वादशोऽध्यायः ।
नारद उवाचअथ जालंधरो दूतवचः श्रुत्वा प्रतापवान् । सर्वसैन्यं समाहूय प्रयाणमकरोत्तदा ॥ ततस्ततः समेतानां सैन्यानां श्रूयते ध्वनिः ।।
सस्त्रीन्मन्दरकंदरेषु शमितानुत्थापयन्किनरा
मेरोमन्दिरकंदरे प्रतिरवानुत्थापयन्वारणान् । सिंहानां च तति व्यमुश्चत पुरःपन्थानमेवंविध
स्त्रैलोक्यं वधिरीचकार महतः सैन्यस्य कोलाहलः ॥ ततो दुन्दुभिनादोऽभूत्पीठे जालंधरे नृप । तन्निनादन शराणां प्रियेण महता तदा ॥ ३ कम्पन्ति गिरयस्तुङ्गाः प्रासादा विचलन्ति च । सप्तसागरगर्भेभ्यो निमृता दैत्यदानवाः ॥ ४ संनद्धाश्चातिगर्जन्ति नानावाहनसंयुताः। हेपारवो महानासीद्वाजिनां वाह्यतः पुरः॥ रथाङ्गेनाथ संघृष्टा धरा संचलितेव सा । चलितगंजयूयेश्च पृथ्वी रुद्वा सकानना ।। जालंधरेरितैीमैरयुतैः स्यन्दनस्थितैः । अश्वार्बुदसहस्रे द्वे अर्बुद दन्तिनामपि ।।। रराज सैन्यं लक्षैकं स्थानां सपताकिनाम् । पराध नवतिः कोय्यो दृश्यन्ते मुख्पनायकाः ।। निर्जगाम महासैन्यं छत्रैः संछाद्य भास्करम् ॥
आसीपिञ्जरपाण्डुपङ्कजवनं श्वेतातपत्रः कचि
न्मायरातपवारणेः कचिदभदुन्नीलनीलोत्पलम् । उन्मेषं कचिदूर्ध्वलिपटलेयस्य प्रयाणेऽभव
त्सद्वीचि कचिदम्बरं सर इवोत्तपत्पताकापदैः॥ गजवाजिमयी भूमिजच्छत्रमयं नमः । दिक्चक्रं चामरमयं दैत्यसैन्ये प्रसर्पति ॥ १० ततो जालंधरो दैत्यः प्रयाणाय समुन्मुकः । स्कन्धे चाऽऽरोग्यच्छक्ति नानारत्नविभाषिताम् ।। आजगाम महाविष्णुं प्रष्टुं सागरवासिनम् । अभिवाद्य जगादाथ हरिं जालंधरस्स्विदम् ॥ १२
जालंधर उवाचभोगार्थ किं प्रयच्छामि तुभ्यं भावुक कथ्यताम् ॥
नारद उवाचश्रुत्वा नारायणो वाक्यमन्धिजस्य मुदान्वितः । उवाच किं करोमीति प्रियं सिन्धुसुतेप्सितम् इत्युक्तः स प्रहृष्टोऽथ हरि प्रोवाच सत्वरः ।
39 -
१. रथिनां ।