________________
१२५८ महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेनारद उवाचएवं वदति संततौ सौ स्कन्दविनायकौ । तस्मिन्काले देवदेवो यतवागङ्गमर्दनम् ॥ २७ चकार च करै यस्तैर्वासुकि तलेऽरतत् । हेरम्बवाहनस्याऽऽखोः पुच्छं ग्रस्तमथाहिना ॥ २८ स्वपत्रं ग्रस्तमालोक्य मुश्च मुञ्चेत्युवाच ह । अत्रान्तरे स्कन्दवाई क्षुब्धं वीक्ष्य महास्वरम् ॥ २९ तद्भयाद्वासुकिस्तमाखुपुच्छमथोगिरन् । अथाऽऽरुह्य हरस्याङ्गं गलमावेष्ट्य संस्थितः ॥ ३० तस्य निवाससवनैरथ जातो हुताशनः । तस्योष्मणा चन्द्रलेखा जटाजूटाटवीस्थिता ॥ ३१ साता तु तदा मायाप्लावितं तद्वपुर्यथा । तस्या ह्यमृतधाराभिर्ब्रह्ममस्तकमालिका ॥ ३२ हरमोलिकपालानामभत्संजीविता तदा । पपाठ पूर्वमभ्यस्तं सर्वयोगश्रुतिक्रमम् ॥ श्रुत्वा परस्पराधीनं विवदन्ति शिरांस्यथ । अहमादिरहं पूर्वमहमेव परात्परः॥ अहं सटा अहं पातेत्युत्सुकानि परस्परम् । शोचन्त्येतानि नो दत्तं नो भुक्तं न हुतं मया ॥३५ लोभनस्तेन मनप्ता नो वित्तं ब्रह्मणेऽर्पितम् । अथेश्वरजटाजूटादाविरासीद्गणो महान् ॥ ३६ *त्रिआननस्त्रि चरणस्त्रिपुच्छः सप्तहस्तवान् । स च कीर्तिमुखो नाम पिङ्गलो जटिलो महान् ३७ तं दृष्ट्वा च कशालाली भयात्तस्थौ मृतेव सा । पुरतः प्राह स गणस्ततः कीर्तिमुखः प्रभुम् ॥३८ प्रणिपत्य शिवं देवमत्यर्थ कुक्षु)धितः प्रभो । तदोक्तः शंकरेणासौ भक्षय त्वं रणे हतान् ॥३९ क्षणं विचार्य स गणः काप्यदृष्ट्वा रणं तदा । ब्रह्माणं भक्षितुं प्राप्तः शंकरेण निवारितः॥ ४० ततः कीर्तिमुखेनाथ स्वाङ्गं सर्व च भाक्षितम् । वुभुक्षितेन चात्यन्तं निषिद्धेन च सर्वतः॥ ११ तत्साहसं तदा दृष्ट्वा भक्तिं कीर्तिमुखस्य च । तमुवाचेश्वरः प्रीतः प्रासादे तिष्ठ मे सदा ॥ ४२ त्वच्चित्तरहितो यश्च भविष्यति ममाऽऽलये । स पतिष्यति शीघ्र हीत्युक्तः सोऽन्तर्हितोऽभवत् ।। शंभोमूनि तदा देवा वपुः पुष्पवृष्टिभिः । एवमत्यद्भुतं दृष्ट्वा सभायां तु त्रिशुलिनः ॥ स्वर्भानुरपि देवेशं पुनः प्रोवाच विस्मितः ॥
राहुरुषाचस्पृशन्ति त्वां कथं भावाः स्वाधीनं योगिनं बलात् । इन्द्रियैः पूज्यसे त्वं हि प्राप्योऽयं विषयैः कथम् ॥ ब्रह्मादिलोकपालानां पूजां गृह्णासि सर्वतः । न त्वं पश्यासि कं देवं त्वं पूजयसि किंच न ॥४६ ईश्वरोऽसि कथं लोके भिक्षाभोजी प्रतिग्रही । संगोपयसि योगीन्द्र गौरी रम्यां प्रयच्छ मे।।४७ स्कन्दलम्बोदराभ्यां त्वं पुत्राभ्यां सहितोऽधुना । भिक्षापात्रं गृहीत्वा तु भ्रम नित्यं गृहे गृहे ॥
नारद उवाचएवं बहुविधं तत्र राहुराहेश्वरं प्रति । भगवानपि तच्छ्रुत्वा नोत्तरं किंचिदब्रवीत् ॥ अथेशं मानिनं त्यक्त्वा राहुर्नन्दिनमब्रवीत् ॥
राहुरुवाचत्वं मत्री ह्यसि सेनानीविकटाननविम्बधृक । एवमाचरतो भ्रष्टं त्वं शिक्षयितुमर्हसि ॥ नो चे दोपगेन्द्र इव पतिप्यति रणे हतः ।।
नारद उवाचइत्याकर्ण्य वचस्तस्य नन्दी विज्ञाप्य चेश्वरम् । भ्रूसंज्ञयैव स तदा मतमाज्ञाय शूलिनः॥ ५१
* मामेऽप्यार्पत्वादिकोऽमवर्ण इति प्रकृतिभाव । त्रिवदन इति तु युक्तं पठितुम् ।