________________
११ एकादशोऽध्यायः ]
जालंधर उवाच-- किमस्ति शूलिनो गेहे रत्नजातं महामते । तन्ममाऽऽवश्व सकलं नास्ति युद्धं निरामिषम् ॥ ३
नारद उवाच-- भूतिः पत्रं वृषो जीर्णः फणिनोऽङ्गे गले विषम् । भिक्षापात्रं करे पुत्रौ गजाननषडाननौ ॥ ४ इत्यादिविभवस्तस्य यदन्यत्तन्निवोध मे । तनया गिरिराजस्य विशाला हुन्नास्तनी ॥ ५ दग्धस्मरोऽपि भगवान्यस्या रूपेण मोहितः। महेशो यद्विनोदाय कुरुते नित्यकौतुकः ॥ ६ नृत्यन्गायंश्च तां शंभुः स्वयं भवति हासकः । सा पार्वतीतिविख्याता सौन्दर्यावविदैवतम् ॥ ७ वृन्दा वराङ्गना राजनिमाश्चाप्सरसः शुभाः। न चाऽऽनुवन्ति पार्वत्याः षोडशीमपि तां कलाम् इत्युक्त्वाऽहं महीपाल जालंधरममर्षणम् । पश्यतां सर्वदैत्यानामन्तर्धानं गतः क्षणात् ॥ ९ अथ संप्रेषयहूतं सिन्धुजः सिंहिकासुतम् । क्षणेनाऽऽसाय कैलासं देवावासमपश्यत ॥ १० अत्रान्तरे हरि ममापृच्छय तु तदा हरम् । जगामालक्षितस्तूर्ण क्षीराब्धि भेदसंज्ञया ॥ ११ ददर्श राहुर्भवनं शंकरस्यातिदीप्तिमत् । आत्मानमात्मना वीक्ष्य किमित्याह सुहर्षितः॥ १२ प्रवेष्टुकामो बलिभिरि द्वास्थैनिषेधितः । यत्नवान्संनिषिद्धोऽपि तदा ते प्रोद्यतायुधाः॥ तानिवार्य गणानन्दी व्याजहार विधुतुदम् ॥
नन्युवाचकस्त्वं कस्मादिहाऽऽयातः किं कार्यं तव बर्बर । ब्रूहि कार्य गणा यावत्वां न इन्युर्भयावहाः ।।
राहुरुवाचदूतो जालंधरस्याहं त्वं मां शान्तिकं नय । न वाच्यमन्तरे द्वाःस्थं महाराजप्रयोजनम् ॥ १५
- नारद उवाचनन्दी दूतोक्तमाकर्ण्य नीललोहितमाययौ । दण्डवत्पणिपत्याग्रे स्थित्वा शंकरमब्रवीत् ॥ १६
नन्धुवाच-- सैंहिकेयो महाराज द्वारे.तिष्ठति कार्यतः । स प्रयात्वथवाऽऽयातु भवानाज्ञप्तुमर्हति ॥ १७
नारद उवाच--- नन्दिनोक्तमथाऽऽकर्ण्य त्वरचिव महेश्वरः । गुमामन्तःपुरे देवी प्रस्थाप्य च सखीताम् ।। १८ पश्चाद्वाःस्थं जगादाथ नन्दिन्दूतं प्रवेशय । ततो हस्ते प्रगृह्याऽऽशु दूतं नन्दी महावलः ॥ १० आनयामास देवानां मध्ये शंभुमदर्शयन् । तं ददर्श तदा राहुटिलं नीलमात्मनि ।। २० पञ्चवक्त्रं दशभुजं नागयज्ञोपवीतिनम् । देवीविरहितं मूर्ध्नि चन्द्रलेखाविभूपितम् ॥ २१ उच्छासश्वासान्मुञ्चन्तं पृथग्गणनिषेवितम् । सर्वदेवगणोपेतं सेवितं गणको टेभिः ॥ २२ माप्तं ज्ञात्वा ततो दूतं शंभुरालोक्य चाग्रतः। प्राह बहि तदा राहुवेक्तुं समुपचक्रमे ॥
राहुरुवाचदेव जालंधरेणारं प्रेपितस्तव संनिधौ । तस्य शिष्टं वचः श्रुत्वा मन्मुखेन दुनं कुरु ॥ २४ गिरिशस्त्वं तपोनिष्ठो निर्गुणो धर्म जतः । तव नास्ति पिता माता वमु गोत्रादिवजितः।। २५ जालंधरो महाबाहुर्भोक्ताऽसौ भुवनत्रयम् । तस्यैव वश्यस्त्वमपि ततश्चोक्तं समाचर ॥ पुराणपुरुषः कामी वृपारूढः कथं भवान् ।
१ व न. ज. मावस्मिनः । २ यत्र तस्थी नि', ३ . शिवं ।
1५८