________________
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेगृहमेतदवेक्षस्व समुत्तिष्ठ वरानने । जीयादयं तव सुतो यस्ते भाविसुखप्रदः ॥ २० वाञ्छन्ति बान्धवाः सर्वे त्वदीयास्तव जीवितम् । उत्तिष्ठ निजबन्धूनां कुरु चित्तसमीहितम्२१ रुदन्ति तव रागेण वयस्याः सकलाः सति । निजवाक्यप्रदानेन वारयैताः सुदुःखिताः ॥ २२
नारद उवाचइत्याकर्ण्य वचस्तासां दुष्टा सा धर्मविश्रुतम् । उन्नमय्य मुखं प्राह श्रावयन्ती स्वबान्धवान् ॥२३
सख्युवाचयुष्माभिर्यद्वचो धर्म्य प्रोक्तं जाने ऋतं ननु । तथाऽपि स्वपतिः स्त्रीभिर्मान्यो लोकद्वयप्रदः॥२४ यदुच्यते मया वाक्यं धर्मशास्त्रसमन्वितम् । तद्वचः श्रूयतां सख्यः युक्तं चेदनुमोदत ॥ २५ या स्त्री निधनमापन्नं पतिमन्वेति तत्परा । पापाऽपि सह तेनैव स्वर्गे वसति सा चिरम् ॥ २६ ५ स्त्रीभिः पतिर्न हातव्यो निर्धनो रोगवानपि । जीवन्मृतोऽनुगन्तव्यः श्रुतिरेषा सनातनी ॥२७ - विचिन्त्येति स्वमनसि सख्योऽन्वेमि स्वकं पतिम् । वर्तिष्यते स्वभाग्येन करिष्येऽहं किमस्य वै
नारद उवाचइत्युक्तास्तास्तया सख्यो दुष्टा दुष्टमतिप्रदाः । ऊचुस्तां धर्मवाक्येन समस्तजनमोहिनीम् ॥२९
सख्य ऊचु:जहि पूर्व हि नः सुभ्रूः पश्चादन्वेहि वल्लभे । समस्तास्त्वद्वियोगं न वयं सोढुं क्षमामहे ॥ ३० अस्मांस्तव विनिम्नत्या अनुयान्त्याः स्वकं पतिम् । धर्मोऽल्पः पापबाहुल्यं स्वर्गप्राप्तिस्तु कीदृशी जीवनयं पतिः स्वीयः साध्वयं प्रतिपालितः । यदुक्तं पतिपत्नीभ्यां तत्त्वया विहितं सखि ३२ यावत्स्वजीवनोपायं विधातुमयमक्षमः । तावत्वदीयभाग्येन जीविष्यति सुतस्तव ॥ ३३
नारद उवाचइत्युक्ता सा निववृते स्वभर्तुरनुयानतः । सुतेन कारयामास तदा तद्विरतिक्रियाम् ॥ ३४ अथ कालेन कियता सुतोपनयने मतिम् । कारयामास सा विगैर्दवा जारार्पितं धनम् ॥ ३५ कृतोपनयनः कुण्डः स तत्त्वज्ञानवाशिशुः । गृहानिर्गम्य सपदि नारायणपरोऽभवत् ॥ ३६ सतां संगतिमासाद्य त्यक्त्वा स प्राकृतं वपुः । आरुरोह निजं लोकमप्राप्यं योगिभिश्च तत् ३७ अथ सा निर्गते पुत्रे मनोदुःखं चकार वै । तस्मिन्नेव दिने राजन्भूयो जारैः सहारमत् ॥ ३८ इति तै रममाणायां तस्यां जारैः समं नृप । [*समागता जरा काले लावण्यमदनाशिनी ।। ३९ त्यक्तोपपतिभिदुष्टा सा जराग्रस्तविग्रहा । बभूव दूतिकाऽन्यासां कुलशीलविनाशिनी ॥ ४० तदा टेकस्य विप्रस्य सवत्सां गामपाहरत् । विक्रीता कियता राजन्द्रव्येण ननु सा तया ॥४१ तयेति गमितः कालो दूतित्वेन कियाभूप] । पश्चात्कुष्ठं शरीरेऽस्या विगुणं समजायत ॥ ४२ तस्याः कुष्ठे समुत्पन्ने गलितं ह्यङ्गपञ्चकम् । हस्तौ पादौ च नृपते पञ्चमी नासिका तदा ॥ ४३ एवंभूता यदाऽऽहारं न लभेत कुतश्चन । तदा तु तत्रोदितया दास्या साऽनीयताऽऽपणम् ।।४४ तत्र सा पतिता पापा लोकान्संगोप्य दीनया। गिरा धिगिति कुर्वाणा चक्रे स्वोदरपूरणम्।।४५ तदिहाभ्यासवयेको द्विजः सर्वागमार्थवित् । तां विलोक्य महावाग्ग्मी प्रोवाचेदं वचो नृप ४६
* धनश्चिहान्तर्गतः पाठः क.ख. च. ज. पुस्तकस्थः ।
१च. स्त्रीभिः प्राों
लो। २ क, ख, ज, प्राय दी।