________________
#
स
C
२०९ नवाधिकद्विशततमोऽध्यायः ]
पद्मपुराणम् ।
नारद उवाच --
५३
इत्युक्त्वा तान्द्विजान्विष्णुर्नीत्वा[स्तैश्च] वैकुण्ठमभ्यगात् । महिमानं स्तुवन्नस्य स्वयं तीर्थस्य भूपते एतते सर्वमाख्यातं कारणं जगतीपते । येनेयं कथ्यते विज्ञैरिह दक्षिणकोशला ॥ कलिमल कुलहन्ता शृण्वतां मानवानां कमलनयनपादप्राप्तये वाञ्छितथ । नृपवर महिमा ते वर्णितः कोशलाया मधुवनभववृत्तं शृण्वतस्ते वदामि ॥
इति श्रीमहापुराणे पाद्म उत्तरखण्डे कालिन्दीमाहात्म्ये कोशलामहिमवर्णनं नामाष्टाधिकद्विशततमोऽध्यायः ॥ २०८ ।। ( १४ आदितः श्लोकानां समष्ट्यङ्काः--४१७३४
अथ नवाधिकद्विशततमोऽध्यायः ।
१६५९
५४
नारद उवाच -
४
६
७
ሪ
एतन्मधुवनं तात शिवे परमपावनम् । देवराजाय तुष्टेन स्थापिता विष्णुना पुरी ॥ अत्र विश्रान्तिनामेदं तीर्थं त्रिभुवनोत्तमम् । विबुधामुक्तिदं पुंसां पावनं साधुसेवितम् || नित्यं वसति विश्वात्मा विष्णुः श्रीकोलरूपधृक् । अत्र तीर्थोत्तमे पुण्ये नृप विश्रान्तिसंज्ञके ॥ ३ बहुभिर्जन्मभिर्येन विष्णुराराधितः सदा । मरणं तस्य तीर्थेऽस्मिञ्जायते किल भूपते ॥ कालिन्द्या एव कूले तु द्वितीयं हरिणा कृतम् । तीर्थ विश्रान्तिसंज्ञं तु यत्र कंसो निपातितः ।। ५ एतद्वयं समं राजन्गुणैर्वैकुण्ठदातृभिः । भाग्योदयेन केनापि लभते सकलार्थदम् ॥ अथ तीर्थस्य माहात्म्यं कथयामि तवाग्रतः । यच्छ्रुत्वा सर्वतीर्थेषु मज्जनाल्लप्स्यसे फलम् ॥ हिमाचलोपत्यकायां किरातनगरे शुभे । ब्राह्मणो नाम कुशलो राजन्नासीद्दरिद्रतः ॥ तस्य पत्नी दुराचारा दुराचारनरे रतो । कार्मणैर्मोहयामास पतिं सा बन्धकीवरा || पतिस्तया मोहितस्तु न निवारयितुं क्षमः । तदाज्ञातत्परो दीनः क्रयक्रीत इवाभवत् ॥ लोका उपहसन्ति स्म तं द्विजं कुलटापतिम् । उपहासभयात्सोऽपि निर्ययौ न गृहात्कुधीः ॥ ११ महार्हाणि दुकूलानि भूषणानि च सा दधौ । जारैर्दत्तानि दुष्टात्मा हसिताऽपि न लज्जते ।। १२ वस्त्रं पुरातनं जीर्णमुत्तीर्य स्वशरीरतः । अवज्ञापूर्वकं दुष्टा स्वभर्त्रे संप्रयच्छति ।। एवं तया कुलटया सोऽवज्ञातः स्वकः पतिः । नितान्तं दुःखमापम्नो विषमत्त्वा मृतो निशि १४ सा भीता राजतः पापा न पापात्स्वैरिणी तदा । अनुयास्यामि भर्तारमित्युवाच मृषा वचः १५ तयैव शिक्षिताः सख्यः स्वकीयास्तां समीपगाः । निवारयामासुरिति कथयित्वा महीपते ।। १६
९
१०
१३
सख्य ऊचु:
भो मृगाक्षि किमर्थे तु क्रियतेऽनर्थ ईदृशः । यत्सुवर्णनिभं कार्यं त्वं नाशयितुमुद्यता ॥ भवत्या किं सुखं दृष्टममुष्याव्यवसायिनः । दरिद्रस्यासमर्थस्य सखि स्वोदरपूरिणः ।। पालयैमं सुतं बालं त्वदृते कोऽस्य पालकः । मरिष्यामो वयं सर्वा मृतायां त्वयि सुन्दरि ||१९
१७ १८
१ ख. कुद्दालो । २ च. 'ता । करणैर्मो । झ. 'ता । कर्मणा मोह' ।