________________
१६५६ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डे- । इहैव कोशलायां वै पुनीतायां महीपते । अथ शीतातुरो विप्रः कम्बलं चोदघाटयत् ॥ ३५ मषावरणं राजंस्तत्रायोध्यातटे शुभे । सोऽपि सो निराहारोऽलब्ध्वा मारुतभोजनम् ॥ ३६ निश्चक्राम बहिस्तस्या उत्क्षिप्य सुशलाकिकाम् । तं निसृतं समालोक्य सर्पः सर्प इति क्रुधा ॥ व्याहरन्तो जनाः सर्वे लोष्टहस्ताः समभ्ययुः । यावत्पलायते सर्पस्तावदेकेन घातितः ॥ ३८ तत्याज स तदा प्राणान्पश्यतां तीर्थगामिनाम् । त्यक्त्वा भुजंगदेहं स देवत्वं प्रौप दुर्लभम् ।। दिव्यं विमानमारुह्य प्रोवाचेदं जनानिह ॥
सप उवाचभो दाक्षिणात्याः शृणुत ब्राह्मणा वचनं मम । पुरा चण्डकनामाऽहं नापितो ब्रह्महाऽधमः॥४० ब्रह्महत्याप्रदोषेण सर्प आसं मरुस्थले । भुक्त्वा नरकदुःखानि वर्षाणां लक्षपञ्चकम् ॥ ४१ . अतीतं सर्पयोनौ मे वर्षाणामयुतद्वयम् । तीर्थस्यास्य प्रसादेन प्राप्तं देवत्वमुत्तमम् ॥ ४२ तस्मादिदं न वै त्याज्यं तीर्थ वै कोशलाभिधम् । सर्वार्थदं यतो नाकः प्राप्तः पापीयसा मया।।
नारद उवाचएवं स नापितः पापो योनि प्राप्यापि निन्दिताम् । जगाम द्यां विमानस्थस्तीर्थस्यास्य प्रसादतः । ते दाक्षिणात्या यतयो भूत्वा तत्रैव तीर्थके । ऊषुर्गोविन्दपादाजमानसा दृष्टवैभवे ॥ ४५ माहात्म्यमस्य तीर्थस्य दृष्ट्वा स ब्राह्मणोत्तमः । तीर्थेऽत्र जातविश्रद्धः पित्रोरस्थीनि सोऽक्षिपत् पतितेष्वस्थिखण्डेषु पितरौ तस्य तत्क्षणात । विमानवरमारूढौ दिव्यौ तत्र समागतौ ॥ ४७ ऊचतुश्च स्वतनयं शृण्वानेषु जनेषु वै । वत्स जीव चिरं लोके धनधान्यसुखी भव ॥ ४८ आवयोर्मुक्तिदानाच्च मुक्तिं यास्यसि नो मृषा । गङ्गायां पिण्डदानेन यत्फलं स्यात्सुतस्य वै पितॄणां या गतिश्चात्र द्वयं स्यादस्थिपाततः ॥
इति श्रीमहापुराणे पाद्म उत्तरखण्डे कालिन्दीमाहात्म्ये चण्डकाख्यानं नाम
सप्ताधिकद्विशततमोऽध्यायः ॥ २०७ ॥ ( १३ ) आदितः श्लोकानां समष्ट्यङ्काः-४१६८०
अथाष्टाधिकद्विशततमोऽध्यायः ।
नारद उवाचइत्युक्त्वा तस्य विमस्य पितरौ दिव्यरूपिणौ । विमानवरमारुह्य गतौ हरिपुरं प्रति ॥ १ तयोः पुत्रस्तु तत्रैव कोशलायां दिनत्रयम् । उषित्वा स्वगृहं प्रायाञ्चिन्तयंस्तीर्थवैभवम् ॥ २ इयमेव तु कथ्यते विबुधैः कोशला नृप । कथयिष्यामि तत्तेऽहं श्रवणोत्सुकचेतसे ॥ ३ ते दाक्षिणात्या यतयस्तस्यामूषुर्मुमूर्षवः । समर्थार्थप्रदायिन्यां कोशलायां विपद्यताम् ॥ कश्चिदेकस्तदा तेषु तामनादृत्य कोशलाम् । गच्छन्नारायणस्थानं विष्णुना वारितः पथि ॥ वृदब्राह्मणरूपेण प्रोक्तं चेति द्विजं प्रति ॥
१. प्राप्य ।