SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ १६५७ २०८ अष्टाधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । वृद्धब्राह्मण उवाचक यासि ब्राह्मणश्रेष्ठ त्यक्त्वेमां कोशलां शुभाम् । इन्द्रप्रस्थमिदं तीर्थ सर्वतीर्थोत्तमं द्विज ॥ ६ कोशला हि पवित्रेयं मुक्तिदा विष्णुवल्लभा । यत्र यासि विहायैनां निष्कामपददायिनीम् ॥ ७ न सिद्धिर्भविता तत्र विष्णुस्ते च पराङ्मुखः । मुक्तिं चेदिच्छसे विप्र तीर्थे न्यासं प्रगृह्य च ॥८ यस्य यस्येच्छया नासि तं तं वर्ग प्रदास्यति। तब दृष्टिपथे विम सर्पोऽपि सुरतामियात(तां गतः) अस्याः प्रसादतो मुक्तौ स्वर्गस्थौ विपदंपती । संजातप्रत्ययोऽपि त्वमेतन्माहात्म्यदर्शनात् ॥१० लब्ध्या भाग्योदयेनापि कथमेनां विमुञ्चसि । यथा कश्चित्तृषार्तोऽपि लब्ध्वाऽप्यमृतवारिधिम११ तं त्यक्त्वा याति पङ्काम्भस्तद्वत्वं मूढ दृश्यसे । यथा चिन्तामणिं कश्चित्कृपे क्षिपति मोहितः १२ इस्तस्थं या गतिस्तस्य दृश्यते सा गतिस्तव । आराध्य विष्णुं विश्वेशं यथा कश्चित्पुमान्कुधीः॥ मुखमैन्द्रियकं तुच्छं याचते सा गतिस्तव । न याति(हि)कोशलामेनां त्यक्त्वा सर्वार्थदायिनीम्॥ सातस्यात्र दिवप्राप्तिम॒तस्यामृतसंस्थितिः ॥ नारद उवाचराजन्नाकर्ण्य विप्रोऽसौ द्विजरूपभृतो हरेः । वाक्यं प्रोवाच विज्ञाय श्रेष्ठं बदरिकाश्रमम् ॥ १५ विप्र उवाचभो भो विप्रवर श्रद्धा तव वाक्ये न जायते । मम श्रुतवतः पूर्वमल्पग्रामस्य वैभवम् ॥ १६ इन्द्रप्रस्थमिदं तीर्थ न कदाचिन्मया श्रुतम् । कुतस्तु कोशला वृद्ध एतदन्तरवर्तिनी ॥ १७ यत्र नारायणः साक्षान्मुक्ता यत्र च योगिनः। मुक्त्वा तमाश्रमं पुण्यं तिष्ठाम्यत्र कथं द्विज॥१८ यदाऽऽगत्य स्वयं विष्णुरित्युक्त्वा मां निवारयेत् । बदश्विाधिक क्षेत्रमिन्द्रप्रस्थमिदं द्विज १९ तदाऽहमत्र तिष्ठामि चालितोऽपि तमाश्रमम् । मुक्तिकामः स्वसदनानान्यथा स्थिनिरत्र मे॥२० नारद उवाचइत्युक्ते तेन विप्रेण प्रादुरासीच्चतुर्भुजः । विहाय प्राकृतं रूपं दिव्यरूपधरो हरिः॥ उवाच च महाभागं तं द्विजं मोक्षकामुकम् ॥ विष्णुरुवाचइन्द्रप्रस्थमिदं विप्र सर्वतीर्थोत्तमोत्तमम् । ब्रह्मज्ञेष्विव सर्वेषु शंभुर्गङ्गा नदीवित ॥ २२ हिमवानिव शैलेषु पक्षिराडिव पक्षिषु । त्रिदशेषु यथा शक्रो वैष्णवेष्विव नारदः॥ २३ तेजस्विषु यथा सूर्यः क्षीराब्धिरिव चाब्धिपु । यथा वर्णेषु भूदेवः सृष्टिष्विव पितामहः॥ २४ विष्णोर्यथाऽवतारेषु कौसल्याजनितो वरः । तथा समस्ततीर्थेषु शक्रप्रस्थमिदं वरम् ॥ २५ निष्कामो वा सकामो वा याति तीर्थे कचिन्नरः । तत्र तत्र समस्तात्मा फलदाताऽहमेव वै २६ इन्द्रप्रस्थान्तरगतां त्यक्त्वा यो याति कोशलाम् । स नो फलमवामोति मत्तो वरदवृन्दपात २७ नारद उवाचएवं निशम्य तद्वाक्यं दृष्ट्वा तद्पमुत्तमम् । प्रणिपत्य रमाकान्तं तस्यामेवागमविजः ॥ २८ भगवानपि विश्वात्मा सपद्यन्तर्दधे विभुः। तत्त्वमुद्दिश्य तं विषं तेन भावेन पूजितः ॥ २९ तत्राऽऽगत्य स विमोऽसौ कोशलायां नराधिप । कथयामास तवृत्तं सर्व मर्वान्स्वसहिनः ॥३० तेऽपि श्रुत्वा महाभाग दाक्षिणात्या द्विजातयः । तस्यामनशनं कृत्वा तत्यजुः प्राकृतं वपुः ३१ २०८
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy