SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ २०० २०७ सप्ताधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । १६५५ सचिव उवाचमुकुन्दः केन निहतः सत्यं ब्रूत ममाग्रतः । तं पापं निहनिष्यामि शासनाद्भूपतेरहम् ॥ ८ नारद उवाचश्रुत्वेति मत्रिणो वाक्यं प्रत्यूचुर्विप्रबान्धवाः ॥ विषबान्धवा ऊचुःचण्डकेन हतो मत्रिन्मुकुन्दो नापितेन हि । इदं पलायमानस्य तस्योष्णीषं पपात वै ॥ १० दृष्टः स्वचक्षुषा वध्वा मुकुन्दस्यैव सोऽघकृत् । किं कुर्मस्तेन पापेन मन्जिताः शोकसागरे ॥११ नारद उवाचइत्याकर्ण्य वचस्तेषां बन्धूनां ब्राह्मणस्य हि । स मत्री तस्य पापस्य नापितस्य गृहं ययौ ॥१२ अश्वादुत्तीर्य तरसा तद्गृहं स्वयमाविशत् । कतिभिः पत्तिभिः सार्ध शयानं च ददर्श ह ॥ १३ पत्तयस्तु तदाज्ञप्ताः केशेष्वाकृष्य तत्क्षणात् । तल्पादुत्थापयामासुस्तं पापं नापिताधमम् ॥ १४ किं किमित्येव संजल्प्य नेत्रे उन्मीलयत्यसौ । यावत्स नापितः पापस्तावत्तं ददृशे पुरः ॥ १५ संस्मरंस्तनि कर्म रात्रौ यत्कृतवानघम् । अधोमुखः क्षणं तस्थौ पश्यन्मूनि स्थितं यमम् ॥१६ ग्राहयित्वा च सचिवस्तं पापं च स्वपत्तिभिः। निनाय नृपतेः पार्थमिति चोवाच भूपतिम् १७ सचिव उवाचआनीतो ब्रह्महा राजन्नयं चण्डकनापितः । यदाज्ञापयसि स्वामिस्तरसा तत्करोम्यहम् ॥ १८ राजोवाचधर्मज्ञ सचिवश्रेष्ठ शृणु त्वं वचनं मम । इयं सरिद्वराऽऽयुष्मंश्चन्द्रभागा च निर्मला ॥ १९ त्यजन्ति येऽत्र वै प्राणाल्लँभन्ते ते सुरास्पदम् । अत एष न हन्तव्यः पापात्मा ह्यत्र नापितः २० पञ्चक्रोशान्तरे ह्यस्या मर्यादाया बहिर्यदि (जहि)। नरकान्दारुणान्ह्येष ब्रह्महा यातु मा चिरम् नारद उवाचइत्युक्तस्तेन वै राज्ञा स राजन्मत्रिसत्तमः । श्वपचारयामास हन्तुं तं भूपशासनात् ॥ २२ श्वपचास्ते तमुन्नीय चन्द्रभागापरे तटे । योजनद्वयभूभागं चिच्छिदुस्तस्य मस्तकम् ॥ २३ स पापो मारवे देशे सर्पोऽभूत्कालविग्रहः । धवकोटरमध्यस्थो विषज्वालाकराननः ॥ २४ स शुष्को धवक्षस्तु तस्य फूत्कारवह्निना । तथा तपनतापेन सरसोऽपि यथा हृदः ॥ २५ गमनात्तस्य पापस्य सर्वतो विषमूषरम् । उच्छिद्य तृणजातादि जातं पश्वहितं तदा॥ २६ तत्र जातु समायातः सार्थो दक्षिणदेशतः । नारायणाश्रमं गच्छन्वदर्याख्यं शिबे नृप ॥ २७ तत्रेको ब्राह्मणः कश्चित्सार्थे संमीलितः पथि। निश्छिद्रां काष्ठमञ्जूषां पितृमा(मातापि)त्रस्थिसंयुताम् स्कन्धेन धारयन्याति तानि पातयितुं नृप । गङ्गाम्भसि महाभाग पापिनामपि कामदे ॥ २९ सोऽप्यागतस्तत्र वने यत्राऽऽस्ते स भुजंगमः।विविक्ते क्षिप्य म(ऽक्षिपन्म)ऋषां शलाकालोहनिर्मिताम् अथाऽऽगत्य भुजंगोऽसौ शलाकां फणयाऽघटत । किंचिदुद्घाटितायां स मञ्जुषायां समाविशत्।। पुनः शलाका खं स्थानमागताऽथ स कुण्डली । तत्रैव तस्थौ निश्चेष्टो मञ्जूषायां विषोल्बणः३२ अथ प्रभाते सर्वे ते चेलुः स्थानात्तपो (तो) नृप । ब्राह्मणः सोऽपि मञ्जूषां कम्बलेन समावृताम् कृत्वा शिरसि राजेन्द्र चचाल प्रति जाह्नवीम् । कतिभिर्वासरैः सार्थः संप्राप्तस्नीर्थगामिनाम्३४
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy