SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ २०६ षडधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । सर्वेषु यावद्वर्षाणां प्रत्येकमयुतं भवेत् । एतयोर्न त्वया कार्याी दया जातु ककुप्पते ॥ १६५३ ३६ यम उवाच - इत्यहं ब्रह्मणो वाक्यात्स्वगुरुदुहि मानवे । न करोमि कृपां सभ्यास्तथा पित्रोरपोषके ।। ३७ ब्राह्मणोऽयं गुरुद्रोही तद्रोहादपमृत्युताम् । प्राप्तो मच्छासनाद्धृत्यैरानीतो दर्शनाक्षमः ॥ ३८ भो भृत्याः प्रथमं घोरे रौरवे वत्सरायुतम् । पात्यतां च पुनस्तस्मान्निःसार्यान्यत्र पात्यताम् ३९ तावन्तमेव कालं वै पापोऽयं गुरुलोपकः । नरकेष्विति सर्वेषु यथाकालं स्थितिर्भुवम् ।। ४० मुकुन्द उवाच - ४३ ४४ वेदायन गुरो स्वामिन्भृत्यास्ते यमशासनात् । नीत्वा मां रौरवे घोरे पाशैर्बद्ध्वा न्यपातयन् ॥ तत्राहं तां व्यथां गुर्वी लब्धवानतिदारुणाम् । यया कोऽपि क्षणस्तात नीतो मे युगवत्तदा ४२ त्रिंशद्दिनान्यतीतानि दुःखं मे तत्र तिष्ठतः । एकत्रिंशत्तमे ह्यस्मिन्दिनेऽहं निर्गतस्तदा || पतितेष्वास्थखण्डेषु तीर्थेऽस्मिन्नुत्तमोत्तमे । गुरुलोपोद्भवं पापं सद्यो नष्टं ममाभवत् ॥ [ तीर्थस्यास्य प्रसादेन लब्धा च स्वर्गतिर्मया । सुखं स्वर्गे निवत्स्यामि यावदिन्द्राचतुर्दश ४५ यमस्य नगरे तस्मिन्याः प्रजा निवसन्ति वै । पापिनां भयदायिन्यो धर्मिणां ता मनोहराः ] ४६ दाsहं यमभृत्यैस्तु नीतः पापेन मूर्च्छितः । तदा मया प्रजाः सर्वा दृष्टास्तात भयंकराः || ४७ सिंहास्या गजकोलास्या महादंष्ट्रोन्नतोदराः । विडालास्याः पिङ्गकेश्यो भामिन्यो दीर्घपत्कराः ॥ तीर्थस्यास्य प्रसादेन निष्पापोऽहं यदाऽभवम् । तदा मया प्रजा दृष्टा दिव्यरूपा यमालये ॥ ४९ सर्वास्ताः सत्यवादिन्यो विनयाचारसंचिताः । दिव्याभरणधारिण्यो दिव्याम्बरविभूषिताः५० इत्येतत्कथितं तात यत्पृष्टोऽहं त्वयाऽनघ । अनुजानीहि मां गन्तुममरेशपुरीं प्रति ॥ ५१ नारद उवाच - इत्याकर्ण्य स संन्यासी स्वशिष्योक्तं वचस्तदा । भूयः पप्रच्छ धर्मात्मा मुकुन्दं तं द्विजं नृप ५२ वेदायन उवाच - बाल्यावधि गुरुस्तेऽहं मत्तोऽधीतं त्वयाऽखिलम् । शब्दशास्त्रसमेतश्च वेदस्तु सपदक्रमः ॥ ५.३ विहिता मम शुश्रूषा भावेन भवतोत्तमा । त्वयि सन्ति सतां साधो गुणाः शमदमादयः ।। ५४ गुरुलोपकृतं पापं कथं ते समजायत । एतदाख्याहि मे तात यथा जानामि तत्त्वतः ॥ ५५ मुकुन्द उवाच - ५८ जन्मोपवीतकन्यानां दातारो निगमस्य च । यज्ञो (जन्मो) पवीतदातु (त्रोश्च नाऽऽज्ञाभङ्गः कृतो मया श्वश्रूश्वशुरयोः सेवा भृत्येनेव कृता मया । तवापि शास्त्रदातुर्थं नाऽऽज्ञाभङ्गः कृतो मया ।। ५७ पुरोधा यः कुलाचार्यो वेदवेदाङ्गपारगः । तस्यापराधं कंचिन्मे तत्र त्वं श्रोतुमर्हसि ।। यद्यस्माकं कुले पुत्रो जायते धर्मकोविद । तदा पुरोधसे धेनुमेकां वा तस्य दक्षिणाम् ॥ दत्त्वा संछिद्यते नालमिति वंशस्य नः स्थितिः । पुरा ममैव पुत्रे तु जातमात्रे शुभेऽहनि ।। ६० कुलक्रिया मया तात न कृता मूढबुद्धिना । तस्याश्वाकरणेनैव गुरुलोपकरोऽभवम् ॥ निवेदितमिदं सर्वं गुरुलोपाद्यथा मम । पापमासीदनुज्ञां मे देहि यामि सुरालयम् ॥ ५९ ६१ ६२ * धनुश्चिद्वान्तर्गतः पाठः क. ख. च. अ. पुस्तकस्थः । १ क. ख. ज. 'तिर्दुतम् । २ क. ख. श्व न मुखं मलिनीकृतम् । पु ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy