________________
१६५२ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेदृष्ट्वा गुर्वनुजौ सुप्तौ शनैः प्राबोधयत्तदा । उवाच च नमस्कृत्य गुरुं दिव्याकृतिर्नुप ॥ १५ ।
मुकुन्द उवाचवेदायन गुरो तुभ्यं नम आशीस्तवानुज । प्रसादाद्वा ममास्थीनि तीर्थेऽत्र पतितानि वै ॥ १६ अपमृत्युमहं (मिमं)गत्वा निरयं प्राप्य तत्फलम् । एतत्तीर्थप्रसादेन दैवी लब्धा मया गतिः॥१७ त्वां गुरुं तीर्थभूतं तु नमस्कर्तुमिहाऽऽगतः । अहं गच्छन्विमानेन दिव्येन त्रिदशालयम् ॥ १८ नमस्कृतो भवानेतत्तीर्थ चायं सहोदरः । दृष्टो मामनुजानीहि यामि स्वर्ग सुखोदयम् ॥ १९
नारद उवाचश्रुत्वैवं वचनं तस्य मुकुन्दस्य गुरुस्तदा । वेदायनो विमानस्थं तमूचे गतविस्मयः॥ २०
वेदायन उवाचमुकुन्दाऽऽख्याहि मे सत्यं लब्ध्वाऽपमरणं भवान् । कस्मिल्लोके गतस्तात यतो यास्यधुना दिवम् किं वृत्तं तत्र ते तात तस्य लोकस्य कोऽधिपः । कीदृशी च प्रजा कीदृग्धर्मस्तत्राखिलं वद।।२२
___मुकुन्द उवाचकथयामि गुरो तुभ्यं यवृत्तं मरणादनु । तीर्थस्यास्य प्रसादेन स्मृतिम जायतेऽधुना ॥ २३ यदाऽहं तेन निहतश्चण्डकेन दुरात्मना । नापितेन तदाऽऽजग्मुर्यमभृत्याः सुदारुणाः॥ २४ पिङ्गाश्च रक्तकेशाश्च श्यामदेहनखाधराः । वामना दीर्घचरणा ह्रस्वनासाश्च दन्तुराः ॥ २५ [*नीयतां नीयतामेष धर्मराजस्य शासनात् । पुरी संयमनीमेवमूचिरे ते परस्परम् ॥ २६ इत्युक्त्वा यातनादेहे मां निवेश्य महारुपा] । निवध्य दारुणैः पाशैर्जाहस्य मुद्गरैः ॥ २७ तैरहं नीयमानस्तु मार्गे सुतप्तवालुके । अरुई भृशदुःखार्तस्ताडितोऽहं पुनश्च तैः ॥ प्रोचुश्च ते ध्रुवं कृत्वा निर्भत्स्येति च मां बहु ॥
२८ यमदूता ऊचुःत्वया लुप्तो गुरुय॑स्माददता ब्रह्म निश्चलम् । किं करोपि यमस्याग्रे द्रष्टव्यं दारुणं मुखम् ॥ २९ तस्य पापस्य भोक्तव्यं दारुणस्य फलं त्वया । तेनैव पाप्मना पापिन्नपमृत्युं गतो भवान् ॥३०
मुकुन्द उवाचइत्युक्त्वा मां मुहर्तेन बहुयोजनसंस्थिताम् । पुरी संयमनी निन्युर्यत्र राजा स्वयं यमः ॥ ३१ प्रणम्य धर्मराजानं स्थापयित्वा तु मां पुरः। आनीतोऽयं द्विजः पाप इति मां ते न्यवेदयन् ॥ दृष्ट्वा मां धर्मराजोऽथ प्रोवाच स्वसभासदः ॥
यम उवाचभोः सभ्या मामकी वाचं शृण्वन्तु सुसमाहिताः । यदाऽहं ब्रह्मणा ह्यस्मिन्नधिकारे निवेशिवः।। सदा मामित्युवाचासौ ब्रह्मा लोकपितामहः ।।
ब्रह्मोवाचअर्मिणां नराणां त्वं शास्ता संयमनीपतिः । यथापराधमाधत्स्व दण्डं चण्डकरात्मज ॥ ३४ पित्रोरपोषको यस्तु समर्थो गुरुधुक्तु यः । एतौ महापातकिनौ निपात्यौ निरयेषु ते ॥ ३५ .
३२
* धनश्चिहान्तगतः पाठः क.ख. ज. पुस्तकस्थः ।
.क. 'स्मयम् । वें।