________________
२०६ षडधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१६५१ वेदायन उवाचदेहमुद्दिश्य वाऽऽत्मानं शोकोऽयं क्रियते त्वया । मातः कथय सत्यं में नोभयोयुज्यते हि सः ।। देहोऽयं भूतसंघातः प्रारब्धैः समुपार्जितः । तेषु क्षीणेषु भूतानां पृथक्त्वमुपजायते ॥ ५० यदेकीभवनं तेषां कर्मभिर्जन्म तन्नृणाम् । तन्नाशे तत्पृथक्त्वं च तदेव मरणं स्मृतम् ।। ५१ ऐक्यपृथक्त्वे भूतानां कर्माधीने यतो बुधैः । अतो देहे न कर्तव्यः शोकः परवशे जडे ।। ५२ अनाद्यविद्यया जीवे दृष्टे मरणजन्मनी । देहस्याऽऽत्मन्यहंबुद्ध्या मन्य(न्ये)ते न हि तत्र ते ।।५३ तनिवृत्तौ स तद्ब्रह्म शुद्धं रूपविवर्जितम् । स्वप्रकाशं जगद्धतुर्हेत्वतीतं गुणोजितम् ।। ५४ नित्यं विज्ञानमानन्दं स्वभासा भासयज्जगत् । न जिहा लेढि तच्चक्षुर्न पश्यति शृणोति न॥५५ श्रुतिघ्रिति न घ्राणं न त्वक्स्पृशति कहिंचित् । अतीतमिन्द्रियेभ्यस्तत्स्वप्रकाशकमात्मक् ५६ अविषयं मनोदूरं बुद्धेरपि न गोचरम् । तस्यावताररूपाणि शुद्धसत्त्वानि देवताः॥ ५७ सेवन्ते तन्न जानन्ति रूपं यत्सदसत्परम् । एवं स्वरूपमात्मा यस्तं समुद्दिश्य कः कुधीः॥ क्रोधं (शं) कुर्याद्यतस्तस्य नोत्पत्ति व संक्षयः ।।
इति श्रीमहापुराणे पाद्म उत्तरखण्डे कालिन्दीमाहात्म्ये कोशलामाहारम्यं नाम
पश्चाधिकद्विशततमोऽध्यायः ॥ २०५ ।। (११) आदितः श्लोकानां समष्ट्यङ्काः-४१५६१
५८
अथ षडधिकद्विशततमोऽध्यायः ।
नारद उवाचएवं प्रबोध्य तान्सर्वान्वचोभिः पारमार्थिकैः। स हंसः कारयामास क्रियास्तस्याऽऽत्मसंभवाः ॥ अन्तर्वत्नी मुकुन्दस्य निर्बन्धं कुर्वती वधूः । अनुगन्तुं स्वभर्तारं विदुषा तेन वारिता ॥ २ तस्यास्थीनि समादाय तेन संन्यासिना समम् । तदाता प्रययौ गङ्गाजले पातयितुं नृप ॥ ३ विप्रसंन्यासिनौ तौ हि कतिभिर्वासरैर्नृप । सार्थलोकवशाल्माप्ताविन्द्रप्रस्थेऽत्र सत्पदे ॥ ४ इन्द्रप्रस्थान्तरावर्तिन्येषा या कोशला नृप । अत्र सुप्तौ निशायां तो यमुनातीरभूतले ॥ ५ आत्मनोरुभयोर्मध्ये न्यस्यास्थिपुटसंपुटम् । मार्गखेदपरिक्लान्तौ दशां सौषुप्तिकी गतौ ॥ ६ निशीथेऽथ प्रसुप्तेषु सार्थलोकेषु कश्चन । एकः श्वा तत्र संप्राप्तः पकानादिजिहीर्षया ॥ ७ बभ्राम सर्वशिबिरे जिघ्रन्पाकस्थली मुहुः । भाजनानि लिहन्मूर्ध्नि कचिदण्डाहतिं सहन् ॥ ८ केनचित्ताडितो मूनि निशब्दं विद्रुतस्ततः । प्रतिकर्तुमशक्तस्तु स्त्रीजितः स्वस्त्रिया यथा ॥ ९ यत्रावकण्डितः स श्वा दण्डग्रावेष्टकादिभिः । पुनर्विवेश तत्रैव सोऽनपात्रविलिप्सया ॥ १० भोगेच्छया यथा वेश्यागृहे वै निर्धनो जनः । भ्रमने स चात्रापि यत्र सुप्तौ हि तावुभौ ॥११ सारमेयस्तयोर्मध्याजहेऽस्थिपुटसंपुटम् । नीत्वा स कियती भूमि दन्तैस्तत्पुटसंपुटम् ॥ १२ विदीर्यास्थीनि तत्स्थानि निर्मासान्यवलोक्य सः । एतस्याः कोशलायास्तु जलमध्ये समाक्षिपद क्षिप्तमात्रेषु तेनास्थिष्वेतदम्बुनि भूपते । दिव्यं विमानमास्थाय मुकुन्दोऽत्र समागतः ॥ १४
१ ख. 'स्यान्त्यम।