SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डे नारद उवाचइत्युक्त्वा स तु भूयस्या पीडया गाढपीडितः । तत्याज भूपते प्राणान्पश्यतां सुहृदां तदा ॥२६ विललाप तदा तस्य माता द्विजसती नृप । निधाय तच्छिरः स्वाङ्के कुण्डलाभ्यामलंकृतम् ॥२७ मातोवाचहा हताऽस्मि त्वया वत्स दशामन्त्यां च गच्छता । दिनश्रीरिव सूर्येण पश्चिमाचललम्बिना २८ यदङ्गं चन्दनालेपयोग्यं तव महामते । मां मजयति शोकाब्धौ तदिदं धूलिधूसरम् ॥ २९ ताम्बूलचर्वणेऽभ्यासो यस्त्वया विहितस्त्वसो । स एव रुधिरोद्गारमिषेण क्रियते ध्रुवम् ॥ ३० तव ये लोचने पूर्व जिग्यतुः कमलश्रियम् । ते एव सांप्रतं जाते तिमिरौघावृते इव ॥ ३१ उत्तिष्ठोत्तिष्ठ वत्स त्वं शिष्यानध्यापयाऽऽत्मनः । यथावद्वैश्वदेवान्ते पूजयातिथिमागतम् ॥ ३२ ।। द्वारि स्थिता वयस्यास्ते त्वाहयन्ति प्रयाहि तान् । दातव्यं यद्ददस्वैभ्यो ग्रहीतव्यं गृहाण तत् ।। हा हा देहि प्रतिवचः पतामि तव पादयोः । नो चेदई विमोक्ष्यामि प्राणांस्तव समीपतः ॥३४ नारद उवाचइत्युक्त्वा मूर्छिता तस्य मुकुन्दस्य प्रसूस्तदा। भार्या तस्य शिरः स्वाङ्के विधाय व्यलपञ्च सा३५ ___ भार्योवाचनाथ भो गुणपाथोधे मदीयं वचनं शृणु । रुष्टोऽसि त्वं समं मात्रा कुतो वद ममाग्रतः॥ ३६ न कदाचित्त्वया साधो मौनमीकृतं पुरा । केनापि लघुना भ्रात्रा ह्यपमानः कृतस्तव ॥ ३७ शुकोऽयं पञ्जरस्थस्ते नान्नमत्ति त्वया विना । भोजयैनं सुसिद्धानं कलवाचं च सारिकाम्॥३८ राम राम हरे कृष्ण विष्णोर्नामावलीमिति । पाठयोत्तिष्ठ निपुणौ त्वमेतौ सारिकाशुको ॥ ३९ अपराद्धं मया किं ते यत्त्वं [*मां नाभिभाषसे । यत्त्वया मे धनं दत्तं तन्मया साधु रक्षितम् ॥ अर्पितं यत्त्वया नाथ निजतेजो ममोदरे । सूतिकालमहं तस्य नापेक्षे त्वामनु बजे ॥ ४१ श्रीनारद उवाचएवं विलप्य सा तस्य मुकुन्दस्य मिया तदा । न रुरोद स्वभारमनुगन्तुमनाः सती ॥ ४२ अथ तस्य मुकुन्दस्य गुरुर्वेदायनाभिधः । संन्यासी पर्यटन्पृथ्वीं तस्य वेश्म ययौ नृप ॥ ४३ मुकुन्दः क गतो माता भार्या तस्य च धीमतः। न दृश्यते तदा तेन पृष्टेत्याचष्ट चेटिका ॥ ४४ चेटिकोवाचस्वामिन्केनापि चौरेण मम स्वामी हतो निशि । सुपाया भूषणं नीतं दुकूलानि च सर्वशः॥४५ स मृतः पतितो भूमो हर्म्यस्योपरि तिष्ठति । तस्य माता वधूश्चैव भ्रातरश्च तदन्तिके । विलपन्ति महाशोकसागरे पतिता गुरो । नारद उवाचइत्याकर्ण्य परिवादम वचनं चेटिकोदितम् । आरुह्य हर्म्यमद्राक्षीदात्मान्तेवासिनं मृतम् ॥ ४७ तदन्तिके समालोक्य बन्धूनाक्रन्दतो भृशम् । उद्धरिष्यन्निदं धीरः शोकाब्धेस्तानुवाच ह ।।४८ * धनुश्विद्वान्तर्गतः पाठः क. ख. ज. पुस्तकस्थः । १४. स. प्र. 'मिश्रेण । २ झ. स्य च धर्मज्ञो गु' । ३ स. सर्वतः ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy