________________
२०५ पञ्चाधिकद्विशततमोऽध्यायः ]
पद्मपुराणम् ।
अथ पञ्चाधिकद्विशततमोऽध्यायः ।
युधिष्ठिर उवाच
सौभरे कस्य तीर्थस्य माहात्म्यं नारदो मुनिः । वर्णयामास शिवये शक्रतीर्थगतस्य च ॥ अतस्तु मम शुश्रूषा जायते मुनिपुंगव । शिविनारदसंवादं ब्रूहि पुण्यं नताय मे | सौभरिरुवाच -
धर्मराशिबिराजा च श्रुत्वा नारदवर्णितम् । द्वारकायास्तु माहात्म्यं तमेवापृच्छदादरात् ॥ ३ शिबिरुवाच
४
ब्रह्माङ्गज सुरश्रेष्ठ श्रुतं माहात्म्यमुत्तमम् । इन्द्रप्रस्थतटस्थाया द्वारकाया मयाऽद्भुतम् ॥ अयोध्यायां यदि मुने किंचिदस्ति पवित्रकम् । चरितं मम तद्ब्रूहि पिपासोस्त्वद्वचोमृतम् ॥ ५
१६४९
२०७
नारद उवाच -
1
છ
ሪ
अस्त्यत्र चरितं पुण्यं महापातकनाशनम् । नापितस्याघयुक्तस्य मुकुन्दस्य द्विजस्य च ॥ ब्रह्महा नापितो राजन्नपमृत्युगतो द्विजः । प्रसादात्कोशलायास्तु द्वावपि स्वर्गतिं गतौ ॥ चन्द्रभागानदीतीरे पुरी सा च निवेशिता । तत्रास्ति नापितः पापञ्चण्डको नाम गर्हितः ॥ चौर्येण परवित्तानामपहर्ता सुपापकृत् । घातकः शस्त्रपाशाद्यैः पान्यानामवलुण्ठकः ।। द्यूतमद्यरतो नित्यं परस्त्रीलम्पटेन्द्रियः । भित्त्वा देवालयं भित्तिमिष्टकायाश्च विक्रयी ॥ १० तस्योदवसिताभ्यासे ब्राह्मणो वसति श्रिया । संयुक्तो ब्रह्मकर्मज्ञो मुकुन्दो नामतो नृप 11 ?? स एकदा समालिङ्ग्य तरुणीमात्मयोषितम् । सुष्वाप सुरतायासश्लथाङ्गो निशि निर्भयम् ।।१२ सचण्डको निशीथेऽथ प्रविवेश तदालयम् । मुकुन्दस्य समाहर्तुं हर्म्ये भूपादिवस्तु यत् ।। १३ उपकार्यावहःस्थं यत्तद्गृहीत्वाऽगमगृहम् । स्वकीयं च पुनस्तस्य ब्राह्मणस्याविशगृहम् ॥ १४ कपाटोत्पा (द्धा)टनार्थी तु यत्नेन महताऽभवत् । लोहयत्रावरुद्ध स नोद्घाटयितुं क्षमः ।। १५ आरुरोह तदा तस्य ब्राह्मणस्याविशगृहम् । प्रविश्य तद्गृहं क्रूरः कृपाणं पाणिना दधत् ।। अट्टीलकं समाविष्टो नापितस्तस्करक्रियः । तत्रापश्यत्प्रसुप्तौ तौ दंपती रतिविद्दलौ || जगाम च तयोः पार्श्वे हेमभूषाजिघृक्षया । शय्याया एकदेशस्थं गृहीत्वा भूषणं बहु || हर्तु तदङ्गतो हस्तं प्रससार स नापितः । तस्करस्पर्शतो विप्रो जजागार भयातुरः || न किंचिदूचे संमील्य नेत्रे तत्रैव संस्थितः । यदा स तस्करः पापो गृहीत्वा देहभूषणम् || २० चलितः स तदा तेन दोर्भ्यामात्तो द्विजेन हि । पश्चादागत्य वित्तस्यासहमानेन संक्षयम् ।। २१ तेनापि नृप चौरेण कृपाणेन हतो द्विजः । विदीर्णोदरमध्यस्तु तात मातरितीरयन् ।। वदन्तः किं किमित्येतत्पार्श्वं तस्याऽऽययुर्जनाः । ददृशुस्तं निःसृतात्रं रुधिराप्तिविग्रहम् ।। २३ पप्रच्छुश्च मुकुन्देदं कर्म केनेदृशं कृतम् । सोऽपि कृच्छ्रेण महता प्रोवाचेदं स्ववान्धवान् ।। २४
१६
१७
१८
१९
२२
२
मुकुन्द उवाच -
ममैत्र परिपाकोऽयं पूर्वोपार्जितकर्मणाम् । [*न कश्चित्सुखदुःखानां दाता कस्यापि देहिनः ॥ धर्मोऽधर्मश्व तावेव तेषां मूलं पुराकृतौ ] ॥
२५
* धनुश्चिद्वान्तर्गतः पाठः ख. पुस्तकस्थः । १. झ. . होलिकां म पापो ना।