________________
१७
५८
१६४८ महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेततोऽहमागमं पुण्यं हस्तिनापुरमुत्तमम् । यत्र श्रीपतिपादाब्जजाता गङ्गा सरिद्वरा ॥ ४५ ततो नारायणस्थानं हिमवद्भूमिसंस्थितम् । आगत्य माधवं दृष्ट्वा केदारमहमागमम् ॥ ४६ तत्र संपूज्य विश्वेशं पीत्वा हंसोदकं पुनः । हरिद्वारं महापुण्यमागमं जाह्नवीतटे ॥ तत्र स्नात्वा [*पितृन्देवानृषीन्संतl चाप्यहम् । समागतः कुरुक्षेत्रे यत्र प्राची सरस्वती ॥ ४८ तत्राप्यहं क्रियाः सर्वाः कृतवानियतेन्द्रियः । अर्चयित्वा च पादाब्ज श्रीपतेः पुष्करं प्रति ४९ चलितो मार्गमध्ये तु विमलो नाम मे सखा । मिलितो मां व्रजन्गेहमिन्द्रप्रस्थात्तु तीर्थतः ॥ ५० नीतोऽहं तेन राक्षस्यः पुनस्तत्र द्विजन्मना । तीर्थोत्तमे परावृत्य शक्रप्रस्थेऽखिलार्थदे ॥ ५१ तत्रास्ति द्वारका पुण्या निर्मिता विष्णुना स्वयम् । तत्रावलोकितः साक्षाद्विष्णुर्वाक्यान्न रूपतः॥ । तत्राहं स च संस्नातौ विष्णुभक्तिपलब्धये । दत्ता सा विष्णुना मह्यं तस्मै च कृष्णमूर्तिना ॥५३ श्रुता तत्र हरेवाणी न रूपं नौ विलोकितम् । भक्तिर्लब्धा ततः स्थानाद्याम्यहं पुष्करं प्रति ५४ तंत्र तीर्थाधिपस्येदं द्वारकाख्यस्य वै जलम् । कमण्डलुगतं पुण्यं निशाचर्यों वहाम्यहम् ॥ ५५ भवतीभिरहं पृष्टो यत्तदाख्यातमेव मे । दृष्ट्वा वो दुर्दशामेतां कृपा मे जायते हृदि ॥ उच्यतां किं करोम्यद्य भवतीनां वशो ह्यहम् ॥
नारद उवाचज्ञानं भवतु युष्माकमिति ताः सिपिचेऽम्भसा। तास्तजलाभिमर्शात्तु सर्वेषा(वासा) जन्मकारणम् संस्मृत्य तत्यजुश्चैव राक्षसं देहमुल्बणम् । आसाद्य देवतादेहं विमानशतमागतम् ॥ आरुत्याप्सरसो भूत्वा ताः प्रणेमुर्द्विजन्मने । ऊचुश्च भो द्विजश्रेष्ठ द्वारकाजलसंगमात् ॥ ५९ राक्षसत्वाद्वयं मुक्ता गच्छामस्त्रिदशालयम् । इन्द्रप्रस्थान्तरावर्तिन्येषा या द्वारका द्विज ॥ नातः परतरं मर्ये तीर्थमस्त्यखिलार्थदम् ॥
नारद उवाचइत्युक्त्वा ताः समारूढा विमानेषु महीपते । जग्मुः प्राची दिशं तेन दत्ताज्ञा वै द्विजन्मना॥६१ यमुनातीरवर्तिन्या द्वारकाया महीपते । [+शृण्वन्माहात्म्यमेतस्या नरः पापैः प्रमुच्यते ॥ ६२ वेदज्ञानां ब्राह्मणानां शतस्येच्छासुभोजनात् । यत्फलं श्रवणादस्मान्महिम्नस्तत्प्रजायते ॥ ६३ गोविन्दाराधने सम्यग्यथा वै सौख्यमिन्द्रिये । माहात्म्यश्रवणादस्या द्वारकायास्तथा नृप ।।६४ सूर्येन्दुग्रहणे दानात्सुवर्णपलविंशतः। यत्फलं शृण्वतैतस्या माहात्म्यं तदवाप्यते ॥ ६५ विमलस्य सुतमाप्तिं श्रुत्वा सुत इहाऽऽप्यते । तत्सख्युभक्तिलाभं च लभ्यते भक्तिरुत्तमा।। ६६ राक्षसीनां विमोक्षं यः शृणोति श्रद्धयान्वितः । स याति ता इव श्रेष्ठं विमानेन सुरालयम् ६७
नपवर महिमा ते वर्णितो द्वारकाया
त्रिभुवनजनसेव्ये शक्रतीर्थे स्थितायाः। किमपरमतिपुण्यं वर्णयामि त्वदग्रे
कथय नहि विधेयः श्रेयसि स्वे विलम्बः ॥ इति श्रीमहापुराणे पाय उत्तरखण्हे कालिन्दीमाहात्म्ये द्वारकोपाख्यानं नाम चतुरधिकद्विशततमोऽध्यायः ॥ २०४ ॥ (१०) ..
आदितः श्लोकानां समष्ट्यङ्काः-४१५०४ * धनश्चिान्तर्गतः पाठः क. ख. च. ज. पुस्तकस्थः । + धनुश्चिह्नान्तर्गतः पाठः क.ख. च. ज. पुस्तकस्थः।
१ इ. झ. तस्य । २ इ. झ. भ. 'मानं सप्तमा ।
ure---
S