________________
१६४६
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे -
६६
निर्धनं पुरुषं लोके सर्वे मुञ्चन्ति बान्धवाः । न मुञ्चति सखा यस्तु तस्य दुःखेन दुःखितः । ६५ संसारार्णवनिर्मग्नान्सखीनुद्धरते सखा । उपदिश्य हरेर्भक्तिमार्ग जन्मेन्धनानलम् ॥ अतस्त्वं मे सखा श्रेष्ठ उपकारं विधेहि मे । दर्शयैतद्वरश्रेष्ठं तीर्थाख्यं द्वारकां द्विज ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे कालिन्दीमाहात्म्ये द्वारकामाहात्म्यवर्णनं नाम त्र्यधिकद्विशततमोऽध्यायः ॥ २०३ ॥ ( ९ )
६७
आदितः श्लोकानां समथ्यङ्काः –४१४३५
अथ चतुरधिकद्विशततमोऽध्यायः ।
श्रीनारद उवाच -
विमलस्तं द्विजं नीत्वा द्वारकायामिहाऽऽगतः । पुनस्तौ सस्त्रतुर्धीरौ श्रीपतेर्भक्तिकाम्यया ॥ भूयः खे मेघगम्भीरा वागासीदिति भूपते ।।
१
आकाशवागुवाच -
शृणुतं द्विजशार्दूली हरेस्तीर्थमिदं शुभम् । एतत्तीर्थप्रसादाद्वां विष्णुभक्तिर्भविष्यति ॥ यया जहाय (ति) लोकोऽयमविद्यामोहमुल्बणम् ||
नारद उवाच -
३
निशम्येति द्विजश्रेष्ठौ तां वाचमशरीरिणीम् । प्रसादोऽयं हरेरासीदित्यूचाते परस्परम् स्नात्वा तौ विधिवत्तत्र लब्ध्वा भक्ति हरेः पराम् । चेलतुः प्रणिपत्येदं भाषमाणौ मिथस्तदा ४ द्विजावूचतु:
यथाssवयोर्हि संयोगः पथि जातो विचारतः । तथा गृहकलत्रादिसंयोगो भुवि जायते ॥ ५ सांप्रतं विरहो भावी यथा नौ मार्गवर्तिनोः । तथा दारसुतादीनां कालव्यालास्यवर्तिनाम् ।। ६ धन्यः स पुरुषो लोके यो दारसुतसंगमम् । विज्ञाय क्षणिकं नित्यं संश्रयेच्छ्रीपतिं भजेत् ॥
७
नारद उवाच -
८
९
स्मरणं करणीयं मे दासोऽहं त्वत्पदाश्रयः । संदेशः प्रेपणीयो मामित्युक्त्वा स्वगृहं गतौ ॥ शृणु राजन्यथा तेन मित्रेण विमलस्य तु । मोक्षणं राक्षसीनां तु विहितं पथि गच्छता ॥ व्रजन्स ब्राह्मणः प्राप्तस्तं देशं जलवर्जितम् । यत्र ताः पापविष्टुष्टा राक्षस्यः क्षुत्तृषाकुलाः ॥ १० अथ ताः पथि गच्छन्तं दूराद्दृष्ट्वा द्विजोत्तमम् । सजलामत्रहस्तं तं मिथस्त्विति बभाषिरे ।। ११
राक्षस्य ऊचु:
आयाति पथिकः कश्चिज्जलपात्रं करे दधत् । अस्माकं क्षुत्तृषोः शान्तिर्मनागपि भविष्यति ॥ १२ एनं संभक्षयिष्यामः पास्यामोsस्य करे स्थितम् । पात्रं जलं वयं तृष्णाक्षुधार्ताः शतवर्षतः ॥ १३
नारद उवाच -
काचिदाहेत्यहं पूर्वमस्योष्णं कालखण्डकम् । भक्षयित्वा ततो रक्तं पीत्वा यास्यामि जीवितम् ॥ अन्या प्राह कियद्रव्यं विद्यतेऽस्य गजानने । मम व्याघ्राननायास्तु पानायापि न दृश्यते ।। १५ अन्या वै रथचक्राख्या श्रूयतां वचनं मम । करिष्ये कुण्डलमहं केनात्रैरस्य मेखलाम् ॥ अन्याऽवददहं दन्तैरेकतः श्यामलीकृतैः । रमे षोडशभिर्वृतशालायां तद्विशारदा ।।
१६
१७
r