________________
महामुनिश्रीव्यासमणीतं
[ ६ उत्तरखण्डे
वयस्या ऊचु:अधीत्य वेदास्ते पुत्रो दत्त्वा च गुरुदक्षिणाम् । नारायणपरो भूत्वा प्रावजद्धरिदत्तकः ॥ तस्य विश्लेपशोकेन पतितेयं धरातले ॥
नारद उवाचइत्याकर्ण्य वचस्तासां विमलो बुद्धिमत्तरः । प्राबोधयनिजां भार्यामिति वागमतेन सः॥ २१ विमल उवाच
उत्तिष्ठ जाये शृणु वाक्यमीरितं मया किमर्थं पतिता विषीदसि । धन्यः सुतस्ते य इमं विनश्वरं विज्ञाय भेजे हरिपादपल्लवम् ॥ धन्या त्वमप्यस्य जनिप्रदायिनी यस्याः सुतस्ते हरिपादभागभूत् । संतारयिप्यत्यपि मामसंशयं कुलं कुलोत्थानपि पूरुषाशुभे ॥ क विश्वमेतच्च पतच्च चञ्चलं क सेवनं शाश्वतलोकदं हरेः । मत्वेति भेजुर्भरतादयोऽमला यथा हरिं साध्वि तथा च ते सुतः ॥ दाराधनागारशरीरबान्धवा एते भवन्ति प्रतिजन्म दुःखदाः।
तावन यावद्धरिपादपल्लवं भजेत धीरोऽखिलकामवर्जितः ॥ नारद उवाच-- एवं प्रबोधिता तेन धीरेण धरणीतलात् । उत्थाय निजभर्तारमब्रवीदीनया गिरा ॥ २६
भार्योवाचसर्व जानाम्यहं कान्त यत्त्वया साधु भाषितम् । कुलधुर्यं न पश्यामि यतस्तप्यामि वै भृशम् २७ पुत्रे सति महातीर्थे किं वा केशवसेवया । गृह एवाऽऽवयोर्मृत्युश्चेत्स्याल्लोकद्वयं तदा ॥ २८ सत्पुत्रोत्पादने यत्नः कर्तव्यः खलु वै भृशम् । तारयन्ति पितृन्पुत्रा यतः संसारवारिधेः ॥ २९ स्रष्टारं सर्वजन्तूनां धातारं पुत्रकाम्यया । भज वाञ्छसि चेत्पुत्रं कुलधुर्य महामते ॥ ३०
नारद उवाचइत्याकर्ण्य वचस्तस्याः प्रत्याह विमलो द्विजः । ब्रह्मक्षेत्रं प्रयागं हि याम्यहं पुत्रकाम्यया ॥३१
नारद उवाचइत्युक्त्वा चलितः सोऽथ हरिद्वारमगाविजः। स्नात्वा तत्रापि विधिवदिन्द्रप्रस्थमथागमत् ॥३२ कतिभिर्वासरैर्वारि सायं कालेऽखिलार्थदम् । स्नात्वा भुक्त्वा निशायां स सुष्वाप यमुनातटे ३३ निशीथे स्वपतस्तस्य विमलस्यान्तिके विधिः । हंसमारुह्य देवेशस्तीथैः सर्वैरनुद्रुतः॥ ३४ आगत्योत्थापयामास विमलं पुत्रवाञ्छकम् । उवाच च सुरश्रेष्ठो वचनं मधुराक्षरम् ॥ ३५
श्रीब्रह्मोवाचजाने समीहितं चित्तं(?) त्वदीये मनसि स्थितम् । न तत्पूरयितुं कल्पो यतस्तत्कारणं शृणु॥३६ एकदा मेरुशिखरे मिलिताः सर्वदेवताः । तुष्टवुर्मद्भवमुखा माधवं कार्यसिद्धये ॥ ३७ स्तुतोऽस्मदादिविबुधैः कृपया भगवान्हरिः । प्रसन्नोऽभूत्तदा विष्णुढेणीध्वमिति चाब्रवीत्॥३८ इत्युक्तास्तेन ते देवा यथाभिलषितं वरम् । श्रीपतेः प्राप्य ते जग्मुः सर्वे स्वं स्वं निकेतनम् ३९
१ क. ख. ज. “यो नृपा य । २ क. ख. ज. °लु मानवैः । ता।