SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ २०३ त्र्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । इन्द्रप्रस्थगता नयेम (हि चेय) मनघा या द्वारका दृश्यते ह्या जलबिन्दुदेहपतनात्पौर स्त्रियो रेमिरे । स्वर्गे चित्तवचोन्यकान्तभजनाज्जातं विमुच्योल्वणं क्रव्यादत्वमवाप्य देववनिताभावं सुराहाददम् ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे कालिन्दीमाहात्म्ये द्वारकामाहात्म्यवर्णनं नाम व्यधिकद्विशततमोऽध्यायः ॥ २०२ ॥ ( ८ ) आदितः श्लोकानां समश्यङ्काः - ४१३६८ अथ त्र्यधिकद्विशततमोऽध्यायः । १६४३ ६२ सौभरिरुवाच धर्मात्मज निशम्यैतद्वचस्तस्य महात्मनः । नारदस्य शिवी राजा प्रोवाचेदं विनीतवत् ॥ शिविरुवाच तिष्ठन्त्यो मरुमार्गे ता राक्षस्यो मुनिपुंगव । एतस्या द्वारकायास्तु लेभिरे सलिलं कुतः ॥ नारद उवाच - शृणु राजन्कथां दिव्यां पूतां पापप्रणाशिनीम् । विमलाख्यस्य विप्रस्य हिमवद्रोणिवासिनः ॥ ३ एकस्तु हिमवद्रोण्यां विमलो नाम भूसुरः । देवर्षिपितृवह्नीनां पूजकोऽतिथिपूजकः ।। ४ हरिपादार्चनरतो वेदवेदाङ्गधर्मवित् । वासुदेवगुणग्रामपुराणश्रुतिमानसः ॥ वार्धके तस्य पुत्रोऽभूत्प्रसादाच्चक्रपाणिनः । चकार हरिदत्तेति नाम्ना तं जनकस्तदा ॥ विधिवद्विदधे चास्य क्षौरकर्मादिकं च तत् । गुरोः सकाशाज्जग्राह च्छन्दांसि हरिदत्तकः ।। ७ अधीत्य विधिवदान्दत्त्वा च गुरुदक्षिणाम् । प्रवव्राज विरक्तः सन्समुल्लङ्घ्याऽऽश्रमद्वयम् ॥ ८ ज्ञात्वा तत्कर्म तन्माता व्यलपत्पुत्रवत्सला । स्नापयन्ती कुचद्वंद्वं पुत्रविश्लेषजाश्रुभिः ॥ मातोवाच २ १२ मामनाथां परित्यज्य तात यातोऽसि कुत्र वै । पितरं च जराग्रस्तं पट्पदो वल्वजाविव ।। १० वार्धके त्वं मया प्राप्तः श्रीपतेः पादसेवया । मां विहायाभजस्त्वं वै चरणं तस्य मुक्तये ।। ११ अहं मूढा ध्रुवं तात ध्रुवमाराध्य यद्धरिम् । अधुवं वाञ्छितवती भवन्तं सुखलब्धये ॥ त्वं सुधर्वत्स सर्वार्थ यद्विष्णुं भजसे स्वयम् । अध्रुवं जगदेतद्वै मत्वाऽऽसीस्त्वमपि ध्रुवः || १३ किं करोमि क गच्छामि माया ज्ञानं छिनत्ति मे । सुफलोत्पादकं शस्त्री रम्भामूलमिवोल्वणः (णम्) धन्यो दशरथ राजा यो मृतो रामशोकतः । धियां पुत्रस्य विश्लेषाद्धारयन्तीं स्वजीवितम् १५ आगच्छ दर्शनं देहि तात मां परितारय । वद वेदमयीं वाणीं पितुरग्रे गुणार्णव || १६ नारद उवाच - एवं विलप्य तन्माता राजन्सा पतिता भुवि । दलनाद्राहुदन्तानां लेखा चान्द्रमसी यथा ॥ १७ crissaire fatर्विमलो नृपसत्तम । दृष्ट्वा तां पतितां भूमौ किं किमित्यभ्यभाषत ।। १८ कस्मादियं कीर्णकेशा व्यस्तवस्त्रविभूषणा । पतिता भुवि कल्याणं हरिदत्तस्य विद्यते ॥ तस्या वयस्यस्ताः सर्वाः प्रोचुस्तं विमलं नृप ।। १९
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy