________________
४७
१६४२ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेनो वा यास्यथ देहान्ते नरकं भृशदारुणम् । यदिच्छन्ति भवत्यो मे सुखं तन्नेह लप्स्यथ ॥ पापमेव हि युष्माकं यतोऽधःपतनं नृणाम् ॥
नारद उवाचश्रुत्वैवं वचनं तस्य दृष्ट्वा भर्तृमुखानि ताः । लज्जया नतमुख्यस्ता लता वातहता इव ॥ ४० तासां तु पुरनारीणां स्मराग्नि शदारुणः । शशाम तस्य शीतेन वटोर्वचनवारिणा ॥ ४१ उत्थाय चेलुः सर्वास्ता विनिन्दन्त्य इति स्मरम् । ब्रह्मशक्रादिदेवानामपि मोहकरं नृप ॥ ४२
स्त्रिय ऊचुःघिगिमं पापकर्माणं शीलदारुकुठारकम् । कामं वामदृशां प्रीत्यै धन्यो येन हतः स्मरः॥ ४३ किं वदेम जगत्पूज्यां रुक्मिणी जठरे यया। धृतः प्रद्युम्ननाम्नाऽसौ राहुः स्त्रीशीलचन्द्रभा(भु)क स देवाधम आयाति यदि नो दृष्टिगोचरम् । भूयो ध्यानकृतेशानदृगग्नौ तं क्षिपामहे ॥ ४५ येनायं जनितः पापो ह्यात्मारामेण विष्णुना। कृतः षोडशसाहस्रस्त्री[+प्रियः का हि नः कथा
नारद उवाचएवं विनिन्य तं कामं तुष्टुवुस्तं द्विजोत्तमम् ॥
स्त्रिय ऊचुः-- शीलं स्वस्य च तासां च(अस्माकं) रक्षितं येन भूपते। धन्या साऽमुष्य जननी ययाऽयं] ब्राह्मणोत्तमः स्मरजिनिर्मितो लोके परधर्मस्य रक्षकः । धिगस्तु नो राजलोकैर्हसिताः स्मरनिर्जिताः॥ याभिर्वाक्यमनोभ्यां च जनितं पापमुल्वणम् ॥
नारद उवाचएवं विचिन्तयन्त्यस्ता ऐकमत्ययुताः स्त्रियः । जग्मुः स्वं स्वं गृहं सर्वा द्विजवाक्येन बोधिताः॥ अथ राजाऽपि काम्पिल्यस्तं द्विजं वस्त्रभूषणैः । संपूज्य प्रेषयामास तगृहं संयतेन्द्रियम् ॥ ५१ अथो गच्छति काले तु कारूपाधिपतिर्बली । काम्पिल्याधिपतेः सैन्यैनंगरं रुरुधे तदा ॥ ५२ तयोयुद्धमभद्धारं तेन युद्धे स घातितः। नगरं लुण्ठितं सर्व हताः शूराश्च सर्वशः ॥ ५३ ताः स्त्रियः कालकूटं तु खादित्वा मरणं गताः । प्रायश्चित्तं तु न कृतं ताभिः पापस्य तस्य तु ।। येन पापेन ताः सर्वा भीषणाख्यस्य रक्षसः । राक्षस्यो नगरे जाता महाकाया भयानकाः॥५५ तत्र ता निहि(ह)ताः सर्वाः पुरा नार्यो हनूमता । यज्ञांश्चरिष्यतो जिष्णोस्तिष्ठता रथकेतने ५६ पुनस्ता एव राक्षस्यो बभूवुर्मारवेऽध्वनि । क्षुधार्ताश्च तृषार्ताश्च दर्शनेन भयप्रदाः॥ ५७ एवं तेन तु पापेन वाङ्मनोविहितेन तु । ताभिर्जन्मद्वयं प्राप्तं राक्षसीयोनिमिश्रितम् ॥ ५८ पापेन नाशितं तासां सनृपं नगरद्वयम् । अत एव न कर्तव्यं परकान्तनिषेवणम् ॥ नारीभिः पापभीताभिर्वाङ्मनोभ्यामपि प्रभो । रोगी जडो दरिद्रो वा नेत्राभ्यां वर्जितोऽपि वा न त्याज्यः स्वपतिः स्त्रीभिरिच्छन्तीभिस्तु सद्गतिम् ॥
कथितमिदं मया मनोवचोभ्यां जनितमघं च यदन्यकान्तभक्त्या । फलमपि च यदेव लब्धमाभिस्तदपि शिवे वहुविस्तरेण तुभ्यम् ॥
४९
+ धनश्चिद्वान: 12: क. व. च. ज. पम्नकस्थः ।