SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ २०२ यधिकद्विशततमोऽध्यायः] पद्मपुराणम् । १६४१ रूपं मम समालोक्य श्रुत्वा गीतध्वनि तथा । स्मरवेगं सहन्ते न राजस्तव पुरस्त्रियः॥ १९ किं करोमि महाराज कोऽपराधोऽस्ति मे विभो । पुराकृतमिवोल्लङ्ग्यं शासनं न महीपतेः २० नारद उवाचऔशीनर शिवे राजन्नेवं कथयति द्विजे । सर्वे पौराः समेत्याथ प्रावदनिति भूपतिम् ॥ २१ पौरा ऊचु:राजन्ननेन विप्रेण मोहिताः पौरयोषितः । गृहेषु न हि तिष्ठन्ति ह्यस्माभिरतिवारिताः ॥ २२ यद्ययं मोहनः स्त्रीणां नगरे वत्स्यति प्रभो । तदा देशान्तराण्येव यास्यामो वयमद्य वै ॥ २३ गतोऽस्माकं वृषो देवो हव्यकव्यक्रियात्मकः । तमनुपस्थितान्क्षेत्राद्गौरियं पापिनामिव ॥ २४ विना तं शरणं यातं त्यक्तं श्रीभिर्नरेश्वर । अथैनमनुयास्यन्ति वासिता*भीष्टपं पथा ॥ २५ शून्यालये कथं लक्ष्मीर्यत्नतोऽप्यवतिष्ठते । [+धर्मोऽर्थश्च गृहं चैतत्रयं स्त्रीवशगं यतः ॥ कान्ता धर्मधनाधीना तयोर्नाशे न तिष्ठति ॥ __ नारद उवाचएवं वदत्सु पौरेषु स्त्रियस्तेषां समागताः । राजान्तिकं समाविष्टा इत्यूचुस्ताः परस्परम् ।। २७ पौरस्त्रिय ऊचुः-- कामं वामाकृतिं विप्रमेनं प्राप्य मनांसि नः । उल्लसन्ति दिवाधीशं कमलानीव वारिणि ॥ २८ संकुचन्ति विना तेन कुमुदानि यथेन्दुना । आगच्छत मिलित्वैनं धारयामो नृपाग्रतः ।। अवध्योऽयं वयं चास्य किं करिष्यति भूपतिः ॥ नारद उवाचइत्युक्त्वा तास्त्वरावत्यो जगृहुस्तं द्विजोत्तमम् । पश्यतां निजभर्तृणां राज्ञश्चैव पुरस्तदा ॥ ३० ऊचुश्चैनं मनोनाथ गृहानागच्छ हृच्छयम् । शमयाऽऽशु विनाऽद्य त्वां स्थातुं नैव च शक्नुमः ।। नारद उवाचइत्याकर्ण्य वचस्तस्य (स्तासां) स विमः प्रत्युवाच ह ।। विम उवाचभवतीनामहं पुत्रो भवत्यो मातरो मम । गृहाकिमर्थमुत्सृज्य भवत्यः पर्यटन्ति हि ॥ ३३ आराधयत नाथान्स्वान्यतो लोकद्वयं ध्रुवम् । आराधितेषु पतिषु विष्णुः सर्वसुरेश्वरः ॥ ३४ प्रसन्नो भवति त्वत्र प्रसन्ने किमु दुर्लभम् । या स्त्री स्वपतिमुत्सृज्य सेवतेऽन्यं सुखेच्छया ॥ ३५ साऽपवादमवाप्नोति याति घोरां च दुर्गतिम् । उषित्वा तत्र कल्पान्ते यावत्सा पतिवञ्चना ३६ पुनस्तस्माद्विनिर्गत्य स्थावरत्वं प्रपद्यते । तस्मादपि पशुत्वं सा लभते बहुजन्मसु ।। ३७ ततो मुक्त्वा मनुष्यत्वे व्यङ्गा भवति तत्र सा । एवं पापगतिं ज्ञात्वा निवर्तध्वं मनोजवात् ।।३८ ३२ * संधिरार्षः । + धनुचिहान्तर्गतः पाठः क्वचिनास्ति । १ क. रपि वा । २ इ. नाक्षेत्रा । ३ इ. व कधी । ८ ६. 'टयं यथा । , ख. कथ । २०६
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy