SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ १३४० महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डेतत्फलं श्रवणादस्य जायते नात्र संशयः । अतस्तीर्थोत्तमादन्यत्तीर्थ नास्त्यखिलार्थदम् ॥ यस्मिन्मरणतो नूनं तिर्यश्चोऽपि चतुर्भुजाः ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे कालिन्दीमाहात्म्ये निगमोद्बोधतीर्थमहिमवर्णने नामैकाधिकद्विशततमोऽध्यायः ॥ २०१ ॥ (७) आदितः श्लोकानां समष्ट्यङ्काः-४१३०६ ५० अथ अधिकद्विशततमोऽध्यायः । सौभरिरुवाच-- धर्मराज शिविः श्रीमानाकर्यैतद्वचो मुनेः । नारदस्याब्रवीत्मीतमना इति तमुसमम् ॥ १ शिविरुवाचमुने तीर्थवरस्यास्य निगमोद्बोधकस्य ते । माहात्म्यं वणितं सम्यक्श्रुतं पापहरं मया ॥ २ इन्द्रप्रस्थेऽत्र शतशः सन्ति तीर्थानि वै मुने । अन्यस्यापि समाचक्ष्व माहात्म्यं यदि विद्यते ॥३ नारद उवाचइन्द्रप्रस्थान्तरावर्तिन्येषा या द्वारका नृप । अस्यां पुरा हि यवृत्तं तत्ते वच्मि शृणुष्व मे ॥ ४ काम्पिल्येऽथ द्विजः कश्चित्पुष्पेषुमूर्तिमानिव । सर्वासां योषितां चित्तहारी हास्यादिविभ्रमैः॥५ संगीतविद्याकुशलः कोकिलामधुरध्वनिः । एकदा स करे वीणां धारयन्वादयन्मुहुः ॥ ६ कण्ठेन कोकिलालापमधुरेण नराधिप । गायन्वभ्राम नगरे प्रतिरथ्यं महामतिः ॥ तस्य गीतिध्वनिं श्रुत्वा मूर्छनातानसंयुतम् । मुक्त्वा स्वगृहकार्याणि तमीयुः पौरयोपितः॥ ८ मोहितास्तस्य रूपेण कामवेगं न सेहिरे । जाताः स्खलितवीर्यास्ता गीतं श्रुत्वा समक्षतः ॥ ९ ब्रह्मणो मानसं येनाऽऽकर्षितं भारती प्रति । शिवस्यार्धशरीरं च पार्वत्यै येन दापितम् ॥ १० ताभ्यामन्यो जनो लोके वशी वा ज्ञानवानपि । यः (न) स्मरं तं क्षमो जेतुं स्त्रियः प्रकृतिचञ्चलाः ताः स्मरावेशमासोढुं न साध्योऽपि विषेहिरे । वक्तव्यमिति किं राजल्लोके कामो हि दुर्जयः॥ . अतस्तास्तत्र तत्रेयुर्यत्र यत्र व्रजत्यसो । प्रगायन्कण्ठवीणाभ्यां तपस्वरमोहिताः॥ १३ तासां पतिसुतभ्रातृपितरोऽय नराधिप । आगत्य भर्त्सयित्वा ता निन्युः स्वान्स्वान्गृहान्पति ।। तमन्विष्य पुनस्तास्तु जग्मुः सवोस्तदन्तिके । यदा तदा पौरजना वृत्तं तत्प्राहुरीश्वरे ॥ राजाऽपि तं समाहृय पप्रच्छ रहसि विजम् ।। राजोवाचकेन मत्रेण भो विप्र मोहितास्ताः पुरस्त्रियः । तन्ममाऽऽचश्व विपेन्द्र दास्यामि बहु ते धनम्॥ नो चेनिष्कासयामि त्वां निजराज्यान संशयः ॥ नारद उवाचश्रुत्वेति नृपतेर्वाक्यं नृपतिं स द्विजोत्तमः । उवाच सत्यं तस्याग्रे वचो रूपगुगान्धितः ॥ १७ द्विज उवाचन मत्रो नौषधं राजन्विद्यने मयि भिक्षुके । किं तु वन्नगरे सर्वा योपितो ह्यजितेन्द्रियाः ॥ १८ १ च. मैः । स गीत । २ क. ज. 'णार्णवः । द्वि'।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy