________________
२०१ एकाधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१६३९ नूनं नारायणं देवं ध्यायत्येष जगद्गुरुम् । यद्ध्यानामृततृप्तो हि न बाह्यज्ञानवानयम् ॥ २४ हरिं वा ब्रह्म वा शंभुमन्यं वा ध्यायतामयम् । मयाऽयं सर्वथा दण्ड्यो मदवज्ञाकरो ह्ययम्॥२५
शिवशर्मोवाचएवं हि चिन्तयित्वा स सुमतिं मामबोधयत् । शशाप च विवुद्धं मामिति क्रोधारुणेक्षणः ॥ २६ ममावज्ञापरश्चित्ते ध्यानकाले मनोरथः । कुतस्तेन भवे ह्यस्मिन्भविष्यति हि सर्वथा ॥ २७ इत्युक्त्वा स यदा तात चलितो मुनिरत्रिजः । तदा मया चरणयोहीतो भयभीरुणा ॥ २८ इत्युक्तश्च मुनिश्रेष्ठ क्षम्यतां रुड्मुिच्यताम् । मादृशा न विजानन्ति सम्यकर्म भवादृशाम् ॥ २९ शापं त्वं दत्तवान्धोरं सांप्रतं मे निरेनसः । प्रसीद मम नम्रस्य शापान्ते कुर्वनुग्रहम् ॥ ३० इत्युक्तः कोपमुत्सृज्य दुर्वासाः शीतलोऽभवत् । [*किमेतन्नोचितं तात स यतश्चन्द्रशेखरः] ३१ उवाचेति स मां धीमांस्त्वं भूत्वा ब्राह्मणोतमः । अत्रैव मरणं प्राप्य न भूयो जन्म लप्स्यसे३२
शिवशर्मोवाचइति मामनुगृह्याथ स जगाम दिगम्बरः । उषित्वा तदिनं तात मया सत्कारपूजितः ॥ ३३ न मुने पितं मिथ्या चिन्तयित्वाऽहमित्यपि । जगाम स्वगृहं चित्ते पश्चात्तापं वहनिति ॥ ३४ अहो मे ध्यायतो नित्यं सत्तीर्थाश्रमिणस्तथा । दर्शनं दुर्लभं जातं श्रीपतेरिह जन्मनि ॥ ३५ चातकस्येव मेघस्य शुचौ संतापकारिणि । कुतोऽयमागतो मह्यं वैकुण्ठगतिरोधकः ॥ ३६ जनस्य प्रस्थितस्येव जलदोऽकालवारिमुक् । न दोषोऽस्ति मुनेनूनं तस्यैवेच्छा हरेः खलु ॥३७ सुदर्शनं हि दत्त्वाऽपि मम जन्मान्तरं कृतम् । मया संसारभीतेन ग्राह्यं पादाम्बुजं हरेः ॥ ३८ निदाघातपतप्तेन पथिकेनेव पादपः। किं धनापत्ययोषिद्भिरनित्यैश्चान्यवन्धुभिः॥ ३९ गोविन्द परमानन्द रामेति मम जल्पतः । उदासीनवदासीनः कुटुम्बेषु हरि भजन् ॥ ४० प्रारब्धमेव भोक्ष्यामि कर्माण्यन्यान्य(नि) तर्जयन् । चिन्तयनित्यहं तात कियद्भिर्वासरैरहम् ४१ प्राप्तवान्स्वगृहं स्नात्वा हरिपादोदकान्तरे । पितुर्मरणमाख्यातं मात्रे वन्धुभ्य एव च ॥ ४२ श्रुत्वा तेऽपि शुचं चक्रु विदन्निममस्थिरम् । सत्यलोकादिलोकेषु निःस्पृहोऽहं गृहे वसन् ॥४३ मरणं प्राप्तवान्कूले गङ्गाया मुनिसेविने । मुने?वाससः शापाज्जातोऽहं वैष्णवे कुले ॥ मरणं चात्र सत्तीर्थे लब्ध्वा प्राप्स्ये हरेः पदम् ॥ नारद उवाच
एवं सुराचार्यविनिर्मिते तदा तीर्थे महाभाग पुराकृतानि तो । द्विजोत्तमौ प्रोच्य मिथस्तु तस्थतुर्विचिन्तयन्तो हरिपादपल्लवम् ॥ विचिन्तयन्तौ हरिमालोचनं चतुर्भुजं नीरदनीलविग्रहम् ।
निजायुधालंकरणावभासितं स्मृत्वाऽत्र सारूप्यमवापतुर्हरेः ॥ यस्य क्षेत्रमिदं पुण्यमिन्द्रप्रस्थाख्यमुत्तमम् । तस्योपाख्यानमाख्यातं फलमस्य शिवे शृणु ॥ ४७ गङ्गास्नानेन यत्पुण्यं कन्यादानोद्भवं च यत् । श्रवणादस्य तत्पुण्यं श्रद्धया लभते नरः॥ ४८ पुत्रे जाते तु गोदानात्सिंहगे च बृहस्पतो । गोदावरीजले स्नानाद्यत्फलं भुवि जायते ॥ ४९
* धनुश्रिदान्तर्गतः पाठः क. ख. पुस्तकस्थः । १ क. दिवं वरः । २ क. 'दो जल। : . झ ञ डायमनमे ।
१६