________________
१६३८
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे
एवं तु चिन्तयित्वा च पितुः कृत्वाऽन्तसत्क्रियाम् । रक्षसा तेन सहितः स्थितोऽहं मोक्षवाञ्छया इति श्रीमहापुराणे पाद्म उत्तरखण्डे कालिन्दीमाहात्म्ये शरभमोक्षप्राप्तिवर्णनं नाम द्विशततमोऽध्यायः ॥ २०० ॥ (६)
आदितः श्लोकानां समष्ट्यङ्काः -४१२५६
अथैकाधिकद्विशततमोऽध्यायः ।
शिवशर्मोवाच
५
एकदाsत्र महातीर्थे पके ममां पयस्विनीम् । दृष्ट्वा स राक्षस श्रेष्ठस्तामुद्धर्तुं विवेश ह । गोरक्षणे महान्धर्मो रक्षितुः स्वर्गतिर्भवेत् । चिन्तयन्निति मध्ये तु स गृहीतोऽम्बुहस्तिना ।। २ नीतस्तु वारिणोऽधस्ताज्जलपूर्णोदरस्तदा । तत्याज जीवितं सद्यस्तेन पीडितविग्रहः ॥ दिव्यरूपं समास्थाय विमानमपि ढौकितम् । गणेन प्रहितेनाथ देवैरिन्द्रपुरोगमैः ॥ गच्छन्निति मया पृष्टः स निशाचरपुंगवः । मुक्तिदेऽत्र महातीर्थे मृत्युं प्राप्य सुदुर्लभे ॥ कथं देवपदप्राप्तिर्जाता तत्र महामते । इत्युक्तो मामुवाचेदं वाञ्छाऽऽसीदत्र मेऽनघ ॥ तस्मिन्गते पुण्यजने स्वर्गे पुण्यवतां पदम् । एकाकिना मया विष्णुः सद्गतिः प्रार्थितस्तदा ॥ ७ गच्छंस्तिष्ठन्स्वपञ्जाग्रत्स्नानं कुर्वश्व नित्यशः । तमेव पुण्डरीकाक्षमहं दध्यावनन्यधीः ॥ हरे तव पदाम्भोजमहं शरणमागतः । ब्रह्मत्वे च महेशत्वे नेन्द्रत्वे मम मानसम् ॥ प्रार्थयन्नित्यहं तात तमेव पुरुषोत्तमम् । उषितोऽत्र महातीर्थे कृत्वा निर्विषयं मनः ॥
६
८
४
नारद उवाच -
शिवे निशम्य पुत्रस्य शिवशर्मा शुभं वचः । उवाच पूर्ववृत्तान्तं कारणं निजजन्मनः ॥ शिवशर्मोवाच
९
१०
विष्णुशर्मोवाच
११.
वसतोऽत्र महातीर्थे मरणं चेत्तवाभवत् । कथं जन्म पुनः प्राप्तं त्वयेति मम संशयः ॥ मर्यादां यस्य तीर्थस्य त्यक्त्वाऽपि धनलोभतः । राक्षसान्मरणं प्राप्ताः पथिकास्ते च वाहकाः ॥ यस्य तीर्थवरस्यास्य जलपानाद्दिवं गताः । तथैव राक्षसोऽप्यस्मिञ्जले मृत्युमवाप्य सः ॥ १३ नक्रतः स्वेच्छया स्वर्ग जगाम तव पश्यतः । न नूनं तत्र मरणं जातं यज्जन्म दृश्यते ॥
१४
१५
१६
विष्णुशर्मञ्शृणुध्वेदं कारणं मम जन्मनः । कथयामि तवाग्रेऽहं श्रुत्वा निःसंशयो भव ॥ एकदा विष्णुपूजायां मयि ध्यानं समास्थिते । दुर्वासाः प्रकृतिक्रोधी ममाऽऽश्रममुपागतः ॥ १७ तमागतमविज्ञाय विष्णुध्यानपरायणः । तस्थिवांस्तदवस्थोऽहं चिरं तन्नाम संस्मरन् ॥ समुहूर्ते मुनिः स्थित्वा ममाग्रे क्रोधमूर्च्छितः । आत्मनाऽऽत्मानमा हेदमुच्चैरारक्तलोचनः ॥ १९ दुर्वासा उवाच
१८
२०
अहो अत्रेरहं पुत्रोऽनसूयागर्भसंभवः । शिवांशो मानुषेणालमवज्ञातोऽमुनाऽभवम् ॥ त्रिलोकीराज्यतः शक्रो मया येन प्रपातितः । तं मामपि मनुष्योऽयमवजानाति दुर्मतिः ॥ २१ यो विभेति न कः सोऽपि मत्तः कालानलादिव । मुक्त्वा देवत्रयीं लोके यतः साईतमा मम ॥ यामसौ ध्यायते मूढो देवतां ध्यानमास्थितः । न कथं बोधयत्येनं सेति मूर्ध्नि स्थितो मम ॥ २३